| BhPr, 1, 8, 127.1 |
| haritālaṃ tu tālaṃ syādālaṃ tālakamityapi / | Context |
| KaiNigh, 2, 46.1 |
| haritālamālaṃ tālaṃ piñjaraṃ visragandhikam / | Context |
| RājNigh, 13, 64.2 |
| citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // | Context |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context |
| RCūM, 13, 38.1 |
| nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca / | Context |
| RHT, 12, 6.2 |
| mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context |
| RHT, 18, 64.1 |
| athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / | Context |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Context |
| RHT, 5, 39.2 |
| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Context |
| RHT, 9, 5.1 |
| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Context |