| BhPr, 1, 8, 28.2 | 
	|   dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Context | 
	| BhPr, 2, 3, 57.1 | 
	|   eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context | 
	| BhPr, 2, 3, 67.1 | 
	|   vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / | Context | 
	| BhPr, 2, 3, 70.2 | 
	|   dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Context | 
	| BhPr, 2, 3, 204.1 | 
	|   aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Context | 
	| RājNigh, 13, 83.2 | 
	|   bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // | Context | 
	| RCūM, 14, 44.1 | 
	|   utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context | 
	| RCūM, 15, 23.2 | 
	|   mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Context | 
	| RMañj, 3, 7.1 | 
	|   aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Context | 
	| RMañj, 5, 25.1 | 
	|   bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / | Context | 
	| RMañj, 6, 35.2 | 
	|   ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Context | 
	| RPSudh, 1, 26.3 | 
	|   mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Context | 
	| RRÅ, R.kh., 5, 4.1 | 
	|   apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Context | 
	| RRÅ, R.kh., 8, 46.2 | 
	|   bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Context | 
	| RRS, 5, 47.2 | 
	|   vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Context | 
	| RRS, 5, 48.1 | 
	|   utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Context | 
	| RSK, 1, 49.2 | 
	|   kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Context | 
	| RSK, 3, 7.2 | 
	|   kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Context |