| BhPr, 2, 3, 111.2 |
| atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate // | Context |
| RAdhy, 1, 10.2 |
| śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye // | Context |
| RCint, 6, 41.2 |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCint, 8, 100.1 |
| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Context |
| RCint, 8, 167.1 |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Context |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Context |
| RCūM, 14, 206.1 |
| takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Context |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Context |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Context |
| RMañj, 5, 68.2 |
| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Context |
| RMañj, 6, 20.1 |
| kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / | Context |
| RMañj, 6, 105.1 |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Context |
| RMañj, 6, 108.2 |
| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Context |
| RRĂ…, R.kh., 2, 5.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Context |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Context |
| RRS, 5, 152.2 |
| tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // | Context |
| RSK, 1, 50.1 |
| tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam / | Context |