| ÅK, 1, 26, 23.1 |
| kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / | Context |
| ÅK, 1, 26, 37.1 |
| yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / | Context |
| KaiNigh, 2, 105.1 |
| viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / | Context |
| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context |
| RCūM, 13, 73.1 |
| jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet / | Context |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context |
| RCūM, 5, 37.1 |
| tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / | Context |
| RKDh, 1, 1, 161.1 |
| kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam / | Context |
| RPSudh, 1, 54.3 |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context |
| RRÅ, V.kh., 19, 89.2 |
| tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum // | Context |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Context |
| ŚdhSaṃh, 2, 12, 125.2 |
| kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet // | Context |