KaiNigh, 2, 106.2 | |
sāmudrakaṃ sāgarakvaṃ kaṭukaṃ lavaṇābdhijam // | Context |
RCūM, 14, 122.1 | |
kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
RMañj, 6, 126.1 | |
vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / | Context |
ŚdhSaṃh, 2, 12, 21.2 | |
athavā kaṭukakṣārau rājī lavaṇapañcakam // | Context |