| BhPr, 1, 8, 6.1 | |
| tapanīyaṃ ca gāṅgeyaṃ kaladhautaṃ ca kāñcanam / | Context | 
| RājNigh, 13, 15.1 | |
| candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam / | Context | 
| RCint, 2, 5.2 | |
| na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ // | Context | 
| RHT, 18, 21.1 | |
| aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / | Context |