| BhPr, 1, 8, 85.1 |
| lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet / | Kontext |
| RAdhy, 1, 225.2 |
| tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ // | Kontext |
| RAdhy, 1, 229.2 |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Kontext |
| RAdhy, 1, 474.1 |
| yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / | Kontext |
| RArṇ, 12, 137.2 |
| kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu / | Kontext |
| RArṇ, 12, 145.1 |
| āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / | Kontext |
| RArṇ, 12, 184.1 |
| kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite / | Kontext |
| RArṇ, 12, 190.1 |
| śuklapakṣe pūrṇamāsyāṃ dṛṣṭvā pūrṇendumaṇḍalam / | Kontext |
| RArṇ, 12, 278.2 |
| pakṣamāsādiṣaṇmāsavedhanāni mahītale // | Kontext |
| RArṇ, 14, 159.1 |
| bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam / | Kontext |
| RArṇ, 14, 164.2 |
| dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // | Kontext |
| RArṇ, 16, 81.2 |
| mardayet pakṣamekaṃ tu divārātramatandritaḥ // | Kontext |
| RArṇ, 17, 157.2 |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext |
| RArṇ, 6, 27.3 |
| taddravet pakṣamātreṇa śilāsaindhavayojitam // | Kontext |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext |
| RCint, 3, 91.1 |
| vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext |
| RCint, 3, 155.1 |
| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Kontext |
| RCint, 3, 175.1 |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext |
| RCint, 6, 42.1 |
| sūraṇapakṣe bṛhatpuṭapradānam / | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCint, 8, 188.1 |
| vātsarikakalpapakṣe dināni yāvanti vardhitaṃ prathamam / | Kontext |
| RCūM, 13, 68.1 |
| vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet / | Kontext |
| RCūM, 14, 206.2 |
| pakṣānte dālikārdhena pūrvavadrecayet khalu // | Kontext |
| RCūM, 14, 207.2 |
| pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // | Kontext |
| RCūM, 14, 207.2 |
| pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // | Kontext |
| RCūM, 16, 4.1 |
| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext |
| RCūM, 16, 4.2 |
| kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // | Kontext |
| RCūM, 5, 107.1 |
| kothitā pakṣamātraṃ hi bahudhā parivartitā / | Kontext |
| RCūM, 5, 115.1 |
| kothitā pakṣamātraṃ hi bahudhā parikīrtitā / | Kontext |
| RHT, 4, 3.1 |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext |
| RKDh, 1, 2, 25.1 |
| śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / | Kontext |
| RMañj, 4, 18.1 |
| kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / | Kontext |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Kontext |
| RMañj, 6, 177.2 |
| triguṇākhyo raso nāma tripakṣātkampavātanut // | Kontext |
| RMañj, 6, 296.1 |
| śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / | Kontext |
| RPSudh, 10, 12.1 |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Kontext |
| RPSudh, 10, 19.1 |
| saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā / | Kontext |
| RRÅ, V.kh., 1, 46.2 |
| kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā // | Kontext |
| RRÅ, V.kh., 19, 61.3 |
| pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // | Kontext |
| RRÅ, V.kh., 20, 95.1 |
| kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā / | Kontext |
| RRÅ, V.kh., 9, 14.2 |
| pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet // | Kontext |
| ŚdhSaṃh, 2, 12, 73.1 |
| site pakṣe jāte candrabale tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 81.2 |
| kolamajjā kaṇā barhipakṣabhasma saśarkaram // | Kontext |