| RCint, 2, 22.2 | 
	|   raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Context | 
	| RCūM, 14, 122.2 | 
	|   līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context | 
	| RCūM, 16, 33.2 | 
	|   tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Context | 
	| RKDh, 1, 1, 230.2 | 
	|   sūtakastu na saṃgacchetpralayāgnijavena vai // | Context | 
	| RMañj, 1, 5.1 | 
	|   harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Context | 
	| RPSudh, 1, 14.2 | 
	|   tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // | Context | 
	| RRS, 11, 75.2 | 
	|   saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // | Context | 
	| RRS, 11, 81.1 | 
	|   samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Context |