| RAdhy, 1, 131.1 |
| tato lohakapālasthaṃ svedayenmṛduvahninā / | Context |
| RAdhy, 1, 440.1 |
| nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam / | Context |
| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Context |
| RArṇ, 14, 158.1 |
| cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Context |
| RArṇ, 8, 25.2 |
| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Context |
| RArṇ, 8, 28.1 |
| cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam / | Context |
| RCint, 3, 31.1 |
| viśvāmitrakapāle vā kācakūpyām athāpi vā / | Context |
| RRÅ, V.kh., 13, 85.2 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Context |
| RRÅ, V.kh., 13, 95.1 |
| guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Context |
| RRÅ, V.kh., 19, 115.1 |
| nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam / | Context |
| RRÅ, V.kh., 20, 95.2 |
| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |