| ÅK, 1, 25, 26.1 |
| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Context |
| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Context |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Context |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Context |
| BhPr, 2, 3, 251.2 |
| raktasarṣapatailākte tathā dhāryaṃ ca vāsasi // | Context |
| RAdhy, 1, 448.2 |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Context |
| RAdhy, 1, 476.2 |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Context |
| RArṇ, 1, 14.1 |
| śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / | Context |
| RArṇ, 11, 5.1 |
| yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Context |
| RArṇ, 12, 130.2 |
| kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // | Context |
| RArṇ, 12, 164.1 |
| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Context |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Context |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Context |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Context |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Context |
| RArṇ, 14, 20.1 |
| mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ / | Context |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Context |
| RArṇ, 14, 169.2 |
| ātape dhārayitvā tu adhaḥ kuryādathānalam // | Context |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context |
| RArṇ, 7, 129.3 |
| lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Context |
| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Context |
| RājNigh, 13, 155.2 |
| matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // | Context |
| RājNigh, 13, 160.2 |
| samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Context |
| RCint, 3, 39.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave // | Context |
| RCint, 3, 44.2 |
| yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Context |
| RCint, 3, 121.1 |
| sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet / | Context |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context |
| RCint, 7, 23.1 |
| raktasarṣapatailena lipte vāsasi dhārayet / | Context |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Context |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RMañj, 4, 30.1 |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Context |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Context |
| RMañj, 6, 22.2 |
| dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // | Context |
| RMañj, 6, 160.1 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Context |
| RMañj, 6, 231.1 |
| bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / | Context |
| RMañj, 6, 247.1 |
| ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / | Context |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Context |
| RMañj, 6, 289.2 |
| mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // | Context |
| RPSudh, 1, 62.2 |
| dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // | Context |
| RPSudh, 1, 63.2 |
| nirvāte nirjane deśe dhārayed divasatrayam // | Context |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Context |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Context |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Context |
| RPSudh, 2, 107.2 |
| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Context |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context |
| RPSudh, 4, 18.4 |
| mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // | Context |
| RPSudh, 4, 82.1 |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Context |
| RPSudh, 7, 51.2 |
| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Context |
| RRÅ, R.kh., 6, 17.2 |
| tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ // | Context |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Context |
| RRÅ, V.kh., 11, 35.2 |
| dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // | Context |
| RRÅ, V.kh., 12, 11.2 |
| taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // | Context |
| RRÅ, V.kh., 12, 14.1 |
| tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / | Context |
| RRÅ, V.kh., 12, 57.2 |
| gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Context |
| RRÅ, V.kh., 14, 5.0 |
| sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Context |
| RRÅ, V.kh., 15, 42.2 |
| karaṃjatailamadhye tu daśarātraṃ tu dhārayet // | Context |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Context |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Context |
| RRÅ, V.kh., 18, 127.2 |
| dhārayed vaktramadhye tu tato lohāni vedhayet / | Context |
| RRÅ, V.kh., 18, 130.1 |
| trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ / | Context |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Context |
| RRÅ, V.kh., 19, 58.2 |
| māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet // | Context |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Context |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRÅ, V.kh., 3, 53.2 |
| dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam // | Context |
| RRÅ, V.kh., 3, 66.1 |
| jambīrāṇāṃ drave magnamātape dhārayeddinam / | Context |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Context |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Context |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Context |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Context |
| ŚdhSaṃh, 2, 11, 95.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| ŚdhSaṃh, 2, 11, 96.2 |
| dhārayedātape tasmād uparisthaṃ ghanaṃ nayet // | Context |
| ŚdhSaṃh, 2, 11, 99.1 |
| vimardya dhārayed gharme pūrvavaccaiva tannayet / | Context |
| ŚdhSaṃh, 2, 11, 102.2 |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Context |
| ŚdhSaṃh, 2, 12, 90.2 |
| paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet // | Context |
| ŚdhSaṃh, 2, 12, 91.2 |
| lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam // | Context |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Context |
| ŚdhSaṃh, 2, 12, 246.1 |
| pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet / | Context |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Context |
| ŚdhSaṃh, 2, 12, 261.1 |
| vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte / | Context |
| ŚdhSaṃh, 2, 12, 278.2 |
| madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ // | Context |