| ÅK, 1, 26, 223.2 | 
	| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Context | 
	| ÅK, 1, 26, 228.2 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context | 
	| BhPr, 2, 3, 22.1 | 
	| gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Context | 
	| BhPr, 2, 3, 25.1 | 
	| sapādahastamānena kuṇḍe nimne tathāyate / | Context | 
	| BhPr, 2, 3, 27.1 | 
	| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Context | 
	| RArṇ, 12, 262.3 | 
	| paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ // | Context | 
	| RCint, 3, 88.2 | 
	| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Context | 
	| RCūM, 5, 148.1 | 
	| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context | 
	| RCūM, 5, 153.0 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context | 
	| RKDh, 1, 1, 43.1 | 
	| vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / | Context | 
	| RKDh, 1, 1, 258.1 | 
	| caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ / | Context | 
	| RKDh, 1, 2, 33.1 | 
	| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context | 
	| RKDh, 1, 2, 37.2 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhapuṭam ucyate // | Context | 
	| RMañj, 2, 3.1 | 
	| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Context | 
	| RPSudh, 10, 46.1 | 
	| aratnimātre kuṇḍe ca vārāhapuṭamucyate / | Context | 
	| RRÅ, V.kh., 1, 51.2 | 
	| daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Context | 
	| RRS, 10, 51.1 | 
	| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Context | 
	| RRS, 10, 55.0 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context | 
	| ŚdhSaṃh, 2, 12, 25.2 | 
	| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Context | 
	| ŚdhSaṃh, 2, 12, 26.1 | 
	| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Context |