| RArṇ, 11, 157.1 | 
	| kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / | Context | 
	| RArṇ, 14, 71.1 | 
	| baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / | Context | 
	| RArṇ, 7, 36.2 | 
	| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Context | 
	| RArṇ, 8, 72.1 | 
	| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Context | 
	| RCint, 3, 120.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Context | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Context | 
	| RCint, 6, 51.2 | 
	| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context | 
	| RCūM, 14, 173.1 | 
	| aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / | Context | 
	| RHT, 18, 73.1 | 
	| kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / | Context | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Context | 
	| RRÅ, V.kh., 10, 31.1 | 
	| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Context | 
	| RRÅ, V.kh., 13, 62.2 | 
	| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Context | 
	| RRÅ, V.kh., 6, 96.1 | 
	| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Context |