| ÅK, 2, 1, 12.2 |
| vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // | Context |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Context |
| RājNigh, 13, 5.1 |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Context |
| RCint, 3, 120.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet / | Context |
| RCint, 7, 85.1 |
| evaṃ tālaśilādhātur vimalākharparādayaḥ / | Context |
| RHT, 10, 1.2 |
| vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / | Context |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Context |
| RHT, 9, 4.1 |
| vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / | Context |
| RMañj, 3, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // | Context |
| RRÅ, R.kh., 5, 1.2 |
| kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam // | Context |
| RRÅ, R.kh., 7, 16.1 |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Context |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Context |
| RRÅ, V.kh., 1, 58.2 |
| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Context |
| RRÅ, V.kh., 10, 27.1 |
| vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca / | Context |
| RRÅ, V.kh., 10, 31.1 |
| kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet / | Context |
| RRÅ, V.kh., 13, 33.0 |
| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Context |
| RRÅ, V.kh., 14, 89.1 |
| vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet / | Context |
| RRÅ, V.kh., 14, 102.2 |
| tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam // | Context |
| RRÅ, V.kh., 3, 41.1 |
| snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet / | Context |
| RRÅ, V.kh., 3, 96.1 |
| vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Context |
| RRÅ, V.kh., 4, 91.1 |
| caturdhā vimalā śuddhā teṣvekā palamātrakam / | Context |
| RRÅ, V.kh., 5, 2.2 |
| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Context |
| RRÅ, V.kh., 5, 2.2 |
| kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // | Context |
| RRÅ, V.kh., 5, 20.2 |
| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Context |
| RRÅ, V.kh., 9, 29.2 |
| vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam // | Context |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Context |