| RArṇ, 11, 155.1 | 
	| same tu pannage jīrṇe daśavedhī bhavedrasaḥ / | Context | 
	| RArṇ, 11, 156.2 | 
	| uttarottaravṛddhyā tu jārayet tatra pannagam // | Context | 
	| RArṇ, 11, 157.1 | 
	| kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu / | Context | 
	| RArṇ, 11, 160.2 | 
	| jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam // | Context | 
	| RArṇ, 12, 20.2 | 
	| māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet // | Context | 
	| RArṇ, 12, 38.1 | 
	| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Context | 
	| RArṇ, 12, 39.2 | 
	| dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // | Context | 
	| RArṇ, 12, 40.1 | 
	| narasārarasenaiva jīrṇe ṣaḍguṇapannage / | Context | 
	| RArṇ, 12, 42.3 | 
	| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Context | 
	| RArṇ, 12, 44.2 | 
	| svarase mardayet paścāt pannagaṃ devi secayet // | Context | 
	| RArṇ, 12, 45.2 | 
	| ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye // | Context | 
	| RArṇ, 12, 50.2 | 
	| taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam / | Context | 
	| RArṇ, 12, 93.2 | 
	| mārayet pannagaṃ devi śakragopanibhaṃ bhavet // | Context | 
	| RArṇ, 14, 69.1 | 
	| baddhasūtasya bhāgaikaṃ bhāgaikaṃ pannagasya ca / | Context | 
	| RArṇ, 14, 86.1 | 
	| bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / | Context | 
	| RArṇ, 15, 69.1 | 
	| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / | Context | 
	| RArṇ, 17, 160.1 | 
	| mardayenmṛnmaye pātre palapañcakapannagam / | Context | 
	| RArṇ, 17, 162.0 | 
	| udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam // | Context | 
	| RArṇ, 8, 56.2 | 
	| samadvitriguṇān tāmre vāhayedvaṅgapannagān // | Context | 
	| RArṇ, 8, 61.1 | 
	| nirutthe pannage hemni nirvyūḍhe śataśo gaṇe / | Context | 
	| RCint, 3, 138.2 | 
	| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Context | 
	| RCint, 3, 159.2 | 
	| no preview | Context | 
	| RHT, 8, 8.1 | 
	| kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / | Context | 
	| RRÅ, V.kh., 3, 110.3 | 
	| evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ // | Context | 
	| RRÅ, V.kh., 4, 121.2 | 
	| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // | Context | 
	| RRÅ, V.kh., 6, 1.2 | 
	| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Context | 
	| RRÅ, V.kh., 6, 74.2 | 
	| tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt // | Context | 
	| RRÅ, V.kh., 6, 90.1 | 
	| triguṇaṃ vāhayedevaṃ rasarājasya pannagam / | Context | 
	| RRÅ, V.kh., 7, 68.1 | 
	| evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam / | Context | 
	| RRÅ, V.kh., 7, 89.1 | 
	| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Context | 
	| RRÅ, V.kh., 7, 89.2 | 
	| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Context | 
	| RRÅ, V.kh., 7, 120.2 | 
	| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Context | 
	| RRÅ, V.kh., 7, 121.1 | 
	| pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / | Context | 
	| RRÅ, V.kh., 7, 122.2 | 
	| jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // | Context | 
	| RRÅ, V.kh., 9, 109.1 | 
	| pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam / | Context |