| ÅK, 1, 25, 26.1 |
| dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Context |
| ÅK, 1, 25, 109.2 |
| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Context |
| ÅK, 1, 26, 26.1 |
| itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / | Context |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
| BhPr, 2, 3, 136.1 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ / | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| BhPr, 2, 3, 155.2 |
| paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike // | Context |
| RAdhy, 1, 33.1 |
| khalve prakṣipya saṃmelya mardayed yāmamātrataḥ / | Context |
| RAdhy, 1, 51.1 |
| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Context |
| RAdhy, 1, 75.1 |
| naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ / | Context |
| RAdhy, 1, 84.2 |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Context |
| RAdhy, 1, 88.2 |
| pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam // | Context |
| RAdhy, 1, 163.1 |
| prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam / | Context |
| RAdhy, 1, 171.1 |
| prakṣipya lohasattve tau catuṣpāda ubhāv api / | Context |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Context |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Context |
| RAdhy, 1, 239.1 |
| palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet / | Context |
| RAdhy, 1, 241.1 |
| piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet / | Context |
| RAdhy, 1, 257.2 |
| kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam // | Context |
| RAdhy, 1, 262.1 |
| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Context |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Context |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Context |
| RAdhy, 1, 273.2 |
| tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam // | Context |
| RAdhy, 1, 303.2 |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Context |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Context |
| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Context |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Context |
| RAdhy, 1, 332.1 |
| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Context |
| RAdhy, 1, 342.1 |
| prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe / | Context |
| RAdhy, 1, 353.2 |
| yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam // | Context |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Context |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Context |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Context |
| RAdhy, 1, 394.1 |
| vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Context |
| RAdhy, 1, 395.2 |
| niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam // | Context |
| RAdhy, 1, 407.1 |
| prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / | Context |
| RAdhy, 1, 412.1 |
| ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ / | Context |
| RAdhy, 1, 421.2 |
| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Context |
| RAdhy, 1, 434.1 |
| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Context |
| RAdhy, 1, 467.1 |
| khalve prakṣipya sarvāstānmardayeddinasaptakam / | Context |
| RArṇ, 11, 134.1 |
| nīlotpalāni liptāni prakṣiptāni tu sūtake / | Context |
| RArṇ, 12, 60.1 |
| tasya tailasya madhye tu prakṣipet khecarīrasam / | Context |
| RArṇ, 12, 228.1 |
| viṣapānīyam ādāya prakṣipecca rasottame / | Context |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Context |
| RArṇ, 17, 3.3 |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Context |
| RArṇ, 17, 144.2 |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Context |
| RArṇ, 6, 82.1 |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Context |
| RCint, 8, 152.2 |
| viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam // | Context |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Context |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Context |
| RCint, 8, 228.1 |
| punastatprakṣipedrase / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Context |
| RCūM, 10, 123.2 |
| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Context |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Context |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Context |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Context |
| RCūM, 4, 28.1 |
| sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Context |
| RCūM, 4, 110.1 |
| vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Context |
| RCūM, 5, 26.1 |
| itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / | Context |
| RHT, 16, 7.2 |
| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Context |
| RHT, 16, 12.1 |
| tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / | Context |
| RHT, 16, 18.1 |
| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Context |
| RHT, 3, 18.2 |
| prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Context |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Context |
| RKDh, 1, 1, 136.1 |
| itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam / | Context |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Context |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Context |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Context |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Context |
| RRS, 2, 158.1 |
| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Context |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Context |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Context |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Context |
| RRS, 8, 25.1 |
| sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Context |
| RRS, 8, 94.1 |
| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Context |
| RRS, 9, 49.1 |
| itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / | Context |
| RSK, 2, 6.2 |
| suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam // | Context |