| ÅK, 1, 25, 43.1 | 
	|   śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / | Context | 
	| ÅK, 1, 26, 134.2 | 
	|   śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context | 
	| ÅK, 1, 26, 137.2 | 
	|   bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // | Context | 
	| ÅK, 1, 26, 181.2 | 
	|   prakāśamūṣā vijñeyā śarāvākārasaṃyutā // | Context | 
	| ÅK, 1, 26, 222.2 | 
	|   pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // | Context | 
	| ÅK, 2, 1, 14.2 | 
	|   tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // | Context | 
	| BhPr, 2, 3, 7.1 | 
	|   golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Context | 
	| BhPr, 2, 3, 10.1 | 
	|   śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context | 
	| BhPr, 2, 3, 62.2 | 
	|   dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context | 
	| BhPr, 2, 3, 86.2 | 
	|   punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Context | 
	| BhPr, 2, 3, 99.1 | 
	|   dattvopari śarāvaṃ tu tridinānte samuddharet / | Context | 
	| RAdhy, 1, 221.1 | 
	|   śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / | Context | 
	| RAdhy, 1, 222.1 | 
	|   śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context | 
	| RAdhy, 1, 227.2 | 
	|   śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Context | 
	| RAdhy, 1, 228.1 | 
	|   tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Context | 
	| RAdhy, 1, 274.1 | 
	|   śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Context | 
	| RAdhy, 1, 280.2 | 
	|   tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Context | 
	| RAdhy, 1, 293.1 | 
	|   taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Context | 
	| RAdhy, 1, 331.1 | 
	|   taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Context | 
	| RAdhy, 1, 345.2 | 
	|   liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Context | 
	| RAdhy, 1, 349.1 | 
	|   tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Context | 
	| RAdhy, 1, 372.1 | 
	|   taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Context | 
	| RArṇ, 4, 39.1 | 
	|   prakāśamūṣā deveśi śarāvākārasaṃyutā / | Context | 
	| RArṇ, 6, 29.2 | 
	|   śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Context | 
	| RArṇ, 6, 31.2 | 
	|   śarāvasaṃpuṭe paktvā dravet salilasannibham // | Context | 
	| RArṇ, 7, 125.1 | 
	|   śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam / | Context | 
	| RCint, 3, 33.2 | 
	|   ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Context | 
	| RCint, 3, 86.1 | 
	|   śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā / | Context | 
	| RCint, 3, 107.1 | 
	|   nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Context | 
	| RCint, 3, 165.2 | 
	|   vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context | 
	| RCint, 4, 37.2 | 
	|   pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Context | 
	| RCint, 6, 36.1 | 
	|   nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Context | 
	| RCint, 6, 61.2 | 
	|   dattvopari śarāvaṃ tu tridinānte samuddharet // | Context | 
	| RCint, 7, 107.1 | 
	|   śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca / | Context | 
	| RCint, 8, 107.1 | 
	|   sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam / | Context | 
	| RCint, 8, 108.1 | 
	|   saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Context | 
	| RCint, 8, 110.1 | 
	|   pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Context | 
	| RCint, 8, 110.2 | 
	|   pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context | 
	| RCint, 8, 112.2 | 
	|   dugdhaśarāvadvitayaṃ pādair ekādikair adhikam // | Context | 
	| RCint, 8, 264.2 | 
	|   snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Context | 
	| RCūM, 13, 24.2 | 
	|   śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ // | Context | 
	| RCūM, 14, 13.1 | 
	|   karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context | 
	| RCūM, 4, 45.1 | 
	|   śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam / | Context | 
	| RKDh, 1, 1, 34.1 | 
	|   rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Context | 
	| RKDh, 1, 1, 38.2 | 
	|   āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Context | 
	| RKDh, 1, 1, 110.1 | 
	|   upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Context | 
	| RKDh, 1, 1, 110.2 | 
	|   adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Context | 
	| RKDh, 1, 1, 187.2 | 
	|   prakāśamūṣā deveśi śarāvākārasaṃyutā / | Context | 
	| RKDh, 1, 1, 190.2 | 
	|   saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ // | Context | 
	| RKDh, 1, 2, 48.1 | 
	|   saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca / | Context | 
	| RKDh, 1, 2, 50.1 | 
	|   pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam / | Context | 
	| RKDh, 1, 2, 50.2 | 
	|   pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Context | 
	| RKDh, 1, 2, 52.2 | 
	|   dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam // | Context | 
	| RKDh, 1, 2, 72.2 | 
	|   śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Context | 
	| RMañj, 2, 4.2 | 
	|   samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // | Context | 
	| RMañj, 3, 8.2 | 
	|   tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Context | 
	| RMañj, 3, 72.2 | 
	|   śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Context | 
	| RMañj, 3, 83.1 | 
	|   śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / | Context | 
	| RMañj, 5, 13.2 | 
	|   śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context | 
	| RMañj, 5, 34.2 | 
	|   śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context | 
	| RMañj, 5, 47.1 | 
	|   nūtanena śarāveṇa rodhayedantare bhiṣak / | Context | 
	| RPSudh, 4, 42.1 | 
	|   śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / | Context | 
	| RPSudh, 5, 82.2 | 
	|   gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Context | 
	| RPSudh, 6, 35.2 | 
	|   vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Context | 
	| RRÅ, V.kh., 11, 30.2 | 
	|   ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Context | 
	| RRÅ, V.kh., 15, 81.2 | 
	|   daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Context | 
	| RRÅ, V.kh., 17, 18.0 | 
	|   śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Context | 
	| RRÅ, V.kh., 17, 20.2 | 
	|   tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Context | 
	| RRÅ, V.kh., 3, 71.2 | 
	|   ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Context | 
	| RRÅ, V.kh., 4, 27.1 | 
	|   ācchādya tena kalkena śarāveṇa nirudhya ca / | Context | 
	| RRÅ, V.kh., 7, 30.2 | 
	|   vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context | 
	| RRÅ, V.kh., 9, 62.1 | 
	|   śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Context | 
	| RRS, 5, 12.1 | 
	|   karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context | 
	| RRS, 5, 53.2 | 
	|   śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context | 
	| RRS, 9, 42.1 | 
	|   śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context | 
	| RSK, 2, 8.1 | 
	|   śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Context | 
	| RSK, 2, 20.1 | 
	|   gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context | 
	| ŚdhSaṃh, 2, 11, 6.1 | 
	|   golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Context | 
	| ŚdhSaṃh, 2, 11, 9.1 | 
	|   śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 18.1 | 
	|   gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Context | 
	| ŚdhSaṃh, 2, 11, 31.2 | 
	|   dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context | 
	| ŚdhSaṃh, 2, 11, 40.1 | 
	|   punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 51.1 | 
	|   dattvopari śarāvaṃ tu tridinānte samuddharet / | Context | 
	| ŚdhSaṃh, 2, 12, 27.2 | 
	|   dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // | Context | 
	| ŚdhSaṃh, 2, 12, 61.2 | 
	|   kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 91.1 | 
	|   śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet / | Context | 
	| ŚdhSaṃh, 2, 12, 121.2 | 
	|   taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 255.1 | 
	|   lohapātre śarāvaṃ ca dattvopari vimudrayet / | Context |