| ÅK, 1, 25, 3.2 | 
	|   rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // | Context | 
	| ÅK, 2, 1, 47.2 | 
	|   sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // | Context | 
	| ÅK, 2, 1, 242.2 | 
	|   dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // | Context | 
	| ÅK, 2, 1, 259.1 | 
	|   rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / | Context | 
	| BhPr, 1, 8, 170.1 | 
	|   rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / | Context | 
	| BhPr, 2, 3, 21.2 | 
	|   salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet // | Context | 
	| BhPr, 2, 3, 197.2 | 
	|   ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // | Context | 
	| BhPr, 2, 3, 216.2 | 
	|   taddhānyābhramiti proktam abhramāraṇasiddhaye // | Context | 
	| BhPr, 2, 3, 239.2 | 
	|   śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye // | Context | 
	| RAdhy, 1, 1.1 | 
	|   siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām / | Context | 
	| RAdhy, 1, 142.2 | 
	|   saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Context | 
	| RAdhy, 1, 142.2 | 
	|   saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi // | Context | 
	| RArṇ, 1, 27.2 | 
	|   tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Context | 
	| RArṇ, 1, 27.2 | 
	|   tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā // | Context | 
	| RArṇ, 1, 39.2 | 
	|   mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye // | Context | 
	| RArṇ, 1, 47.2 | 
	|   āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // | Context | 
	| RArṇ, 1, 48.2 | 
	|   tasya nāsti priye siddhirjanmakoṭiśatairapi // | Context | 
	| RArṇ, 1, 57.1 | 
	|   siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / | Context | 
	| RArṇ, 1, 58.1 | 
	|   gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye / | Context | 
	| RArṇ, 11, 28.0 | 
	|   golako bhavati kṣipraṃ sarvasiddhipradāyakaḥ // | Context | 
	| RArṇ, 11, 213.0 | 
	|   evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // | Context | 
	| RArṇ, 11, 219.2 | 
	|   baddhena khecarīsiddhiḥ māritenājarāmaraḥ // | Context | 
	| RArṇ, 12, 32.2 | 
	|   dadāti khecarīṃ siddhimanivāritagocaraḥ // | Context | 
	| RArṇ, 12, 71.2 | 
	|   tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate // | Context | 
	| RArṇ, 12, 105.0 | 
	|   śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet // | Context | 
	| RArṇ, 12, 166.1 | 
	|   kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / | Context | 
	| RArṇ, 12, 186.2 | 
	|   anena manunā proktā siddhirbhavati nānyathā / | Context | 
	| RArṇ, 12, 299.2 | 
	|   māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca // | Context | 
	| RArṇ, 12, 331.1 | 
	|   pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet / | Context | 
	| RArṇ, 13, 6.0 | 
	|   grāsahīnastu yo baddho divyasiddhikaro bhavet // | Context | 
	| RArṇ, 14, 22.2 | 
	|   hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // | Context | 
	| RArṇ, 14, 23.0 | 
	|   śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ // | Context | 
	| RArṇ, 14, 40.2 | 
	|   caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ // | Context | 
	| RArṇ, 14, 167.2 | 
	|   śatasāhasravedhī ca dehasiddhipradāyakaḥ // | Context | 
	| RArṇ, 15, 38.5 | 
	|   vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Context | 
	| RArṇ, 15, 140.2 | 
	|   matprasādena deveśi tasya siddhirna saṃśayaḥ // | Context | 
	| RArṇ, 4, 64.2 | 
	|   deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Context | 
	| RArṇ, 5, 29.3 | 
	|   dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Context | 
	| RArṇ, 5, 44.1 | 
	|   ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame / | Context | 
	| RArṇ, 6, 116.2 | 
	|   sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // | Context | 
	| RArṇ, 6, 128.1 | 
	|   dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ / | Context | 
	| RArṇ, 6, 128.2 | 
	|   sarvārthasiddhido raktaḥ tathā marakataprabhaḥ / | Context | 
	| RājNigh, 13, 39.2 | 
	|   rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // | Context | 
	| RājNigh, 13, 109.2 | 
	|   pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Context | 
	| RājNigh, 13, 110.1 | 
	|   mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Context | 
	| RājNigh, 13, 110.2 | 
	|   sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // | Context | 
	| RājNigh, 13, 110.2 | 
	|   sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // | Context | 
	| RājNigh, 13, 178.1 | 
	|   vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Context | 
	| RājNigh, 13, 178.2 | 
	|   dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Context | 
	| RājNigh, 13, 183.2 | 
	|   viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Context | 
	| RājNigh, 13, 217.1 | 
	|   siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / | Context | 
	| RCint, 3, 90.1 | 
	|   ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Context | 
	| RCint, 3, 186.2 | 
	|   phalasiddhiḥ kutastasya subījasyoṣare yathā // | Context | 
	| RCint, 3, 192.2 | 
	|   śuddho rasaśca bhuktau vidhinā siddhiprado bhavati // | Context | 
	| RCint, 4, 30.3 | 
	|   dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Context | 
	| RCint, 7, 36.2 | 
	|   pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ // | Context | 
	| RCint, 7, 54.2 | 
	|   strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam // | Context | 
	| RCint, 8, 5.2 | 
	|   jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Context | 
	| RCint, 8, 51.1 | 
	|   dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca / | Context | 
	| RCint, 8, 122.1 | 
	|   dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / | Context | 
	| RCint, 8, 195.1 | 
	|   madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai / | Context | 
	| RCint, 8, 250.2 | 
	|   dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ // | Context | 
	| RCint, 8, 277.2 | 
	|   ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Context | 
	| RCint, 8, 278.2 | 
	|   kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Context | 
	| RCūM, 10, 114.2 | 
	|   dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Context | 
	| RCūM, 11, 91.2 | 
	|   rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ // | Context | 
	| RCūM, 12, 2.2 | 
	|   nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context | 
	| RCūM, 12, 3.2 | 
	|   sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Context | 
	| RCūM, 13, 51.2 | 
	|   dehasiddhiṃ karotyeva viśvavismayakāriṇīm / | Context | 
	| RCūM, 14, 122.2 | 
	|   līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena // | Context | 
	| RCūM, 15, 19.1 | 
	|   dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ / | Context | 
	| RCūM, 15, 22.2 | 
	|   yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam // | Context | 
	| RCūM, 15, 32.2 | 
	|   sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ // | Context | 
	| RCūM, 15, 67.2 | 
	|   sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context | 
	| RCūM, 16, 1.1 | 
	|   athāto jāraṇā puṇyā rasasiddhividhāyinī / | Context | 
	| RCūM, 16, 10.2 | 
	|   abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ // | Context | 
	| RCūM, 16, 15.2 | 
	|   tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam // | Context | 
	| RCūM, 16, 16.2 | 
	|   tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam // | Context | 
	| RCūM, 16, 78.2 | 
	|   svarṇena sāritasūto yuvā siddhividhāyakaḥ // | Context | 
	| RCūM, 16, 79.2 | 
	|   ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Context | 
	| RCūM, 16, 83.1 | 
	|   dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Context | 
	| RCūM, 4, 10.2 | 
	|   bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Context | 
	| RKDh, 1, 1, 8.2 | 
	|   pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye // | Context | 
	| RKDh, 1, 1, 150.1 | 
	|   balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Context | 
	| RKDh, 1, 1, 212.3 | 
	|   etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave // | Context | 
	| RKDh, 1, 1, 229.2 | 
	|   mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru // | Context | 
	| RKDh, 1, 1, 271.2 | 
	|   evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā // | Context | 
	| RKDh, 1, 2, 56.9 | 
	|   śirojā dehasiddhyartham ityevaṃ trividhā matā / | Context | 
	| RMañj, 1, 15.2 | 
	|   śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // | Context | 
	| RMañj, 1, 36.2 | 
	|   alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RMañj, 2, 50.1 | 
	|   mārito dehasiddhyarthaṃ mūrchito vyādhighātane / | Context | 
	| RMañj, 3, 19.2 | 
	|   strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // | Context | 
	| RMañj, 3, 41.2 | 
	|   taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // | Context | 
	| RMañj, 4, 22.2 | 
	|   pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // | Context | 
	| RMañj, 6, 32.1 | 
	|   khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / | Context | 
	| RPSudh, 1, 4.2 | 
	|   sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Context | 
	| RPSudh, 1, 21.2 | 
	|   sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // | Context | 
	| RPSudh, 1, 29.2 | 
	|   teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Context | 
	| RPSudh, 1, 86.1 | 
	|   bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / | Context | 
	| RPSudh, 1, 93.2 | 
	|   kathayāmi yathātathyaṃ rasarājasya siddhidam // | Context | 
	| RPSudh, 1, 118.2 | 
	|   sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // | Context | 
	| RPSudh, 1, 120.2 | 
	|   mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // | Context | 
	| RPSudh, 1, 130.2 | 
	|   prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // | Context | 
	| RPSudh, 1, 159.1 | 
	|   yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Context | 
	| RPSudh, 1, 161.2 | 
	|   sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // | Context | 
	| RPSudh, 10, 17.2 | 
	|   dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Context | 
	| RPSudh, 2, 22.1 | 
	|   sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / | Context | 
	| RPSudh, 2, 23.0 | 
	|   sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Context | 
	| RPSudh, 2, 70.2 | 
	|   sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // | Context | 
	| RPSudh, 3, 26.1 | 
	|   sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Context | 
	| RPSudh, 3, 30.3 | 
	|   iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā // | Context | 
	| RPSudh, 4, 26.2 | 
	|   sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // | Context | 
	| RPSudh, 5, 121.2 | 
	|   tena svargamayī siddhirarjitā nātra saṃśayaḥ // | Context | 
	| RPSudh, 7, 2.1 | 
	|   sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Context | 
	| RRÅ, R.kh., 1, 3.2 | 
	|   vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye // | Context | 
	| RRÅ, R.kh., 1, 4.1 | 
	|   mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam / | Context | 
	| RRÅ, R.kh., 1, 6.1 | 
	|   mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate / | Context | 
	| RRÅ, R.kh., 1, 21.2 | 
	|   tena siddhirna tatrāsti rase vātha rasāyane // | Context | 
	| RRÅ, R.kh., 2, 2.1 | 
	|   dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Context | 
	| RRÅ, R.kh., 4, 50.1 | 
	|   māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / | Context | 
	| RRÅ, R.kh., 5, 16.2 | 
	|   rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // | Context | 
	| RRÅ, V.kh., 1, 5.1 | 
	|   datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Context | 
	| RRÅ, V.kh., 1, 5.2 | 
	|   śivabījaṃ tadākhyātaṃ sarvasiddhipradāyakam // | Context | 
	| RRÅ, V.kh., 1, 9.1 | 
	|   siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Context | 
	| RRÅ, V.kh., 1, 12.1 | 
	|   śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Context | 
	| RRÅ, V.kh., 1, 17.1 | 
	|   ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye / | Context | 
	| RRÅ, V.kh., 1, 21.2 | 
	|   tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Context | 
	| RRÅ, V.kh., 1, 38.2 | 
	|   evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye // | Context | 
	| RRÅ, V.kh., 1, 43.2 | 
	|   kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam // | Context | 
	| RRÅ, V.kh., 1, 70.2 | 
	|   saptaviṃśatisaṃkhyākā rasasiddhipradāyakāḥ // | Context | 
	| RRÅ, V.kh., 1, 75.1 | 
	|   nāsau siddhimavāpnoti yatnakoṭiśatairapi / | Context | 
	| RRÅ, V.kh., 13, 1.1 | 
	|   dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Context | 
	| RRÅ, V.kh., 17, 1.2 | 
	|   nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Context | 
	| RRÅ, V.kh., 19, 1.1 | 
	|   saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context | 
	| RRÅ, V.kh., 19, 139.3 | 
	|   tathaivātra prakartavyaṃ siddhirbhavati nānyathā // | Context | 
	| RRÅ, V.kh., 2, 54.2 | 
	|   alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RRÅ, V.kh., 20, 137.1 | 
	|   taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Context | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context | 
	| RRÅ, V.kh., 3, 1.2 | 
	|   vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Context | 
	| RRÅ, V.kh., 3, 5.2 | 
	|   strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam // | Context | 
	| RRÅ, V.kh., 4, 163.2 | 
	|   deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Context | 
	| RRS, 2, 60.1 | 
	|   dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam / | Context | 
	| RRS, 2, 60.2 | 
	|   sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Context | 
	| RRS, 2, 145.2 | 
	|   dehalohamayī siddhirdāsī tasya na saṃśayaḥ // | Context | 
	| RRS, 4, 7.2 | 
	|   nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context | 
	| RRS, 4, 8.2 | 
	|   surakṣyāṇi sujātīni ratnānyuktāni siddhaye // | Context | 
	| RRS, 5, 140.2 | 
	|   abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Context | 
	| RRS, 8, 9.2 | 
	|   bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Context | 
	| RRS, 9, 81.2 | 
	|   pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Context | 
	| RSK, 1, 1.2 | 
	|   karoti rasasaṃketakalikām iṣṭasiddhidām // | Context | 
	| RSK, 1, 26.2 | 
	|   ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Context | 
	| RSK, 3, 16.1 | 
	|   āhlādinī buddhirūpā yoge mantre ca siddhidā / | Context |