| ÅK, 1, 26, 243.2 | 
	| sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // | Context | 
	| ÅK, 2, 1, 149.1 | 
	| pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / | Context | 
	| RArṇ, 17, 69.1 | 
	| pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / | Context | 
	| RCint, 6, 18.2 | 
	| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context | 
	| RMañj, 6, 345.2 | 
	| doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // | Context | 
	| RPSudh, 7, 13.2 | 
	| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Context | 
	| RRÅ, V.kh., 11, 19.2 | 
	| athavā pātanāyantre pācanādutthito bhavet / | Context | 
	| RRÅ, V.kh., 12, 1.2 | 
	| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Context | 
	| RRÅ, V.kh., 12, 41.1 | 
	| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Context | 
	| RRÅ, V.kh., 16, 50.2 | 
	| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context | 
	| RRÅ, V.kh., 5, 24.1 | 
	| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Context | 
	| RRÅ, V.kh., 6, 123.2 | 
	| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context |