| ÅK, 1, 25, 48.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / | Context |
| ÅK, 1, 26, 5.1 |
| khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / | Context |
| ÅK, 1, 26, 144.1 |
| adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane / | Context |
| ÅK, 1, 26, 187.1 |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate / | Context |
| ÅK, 1, 26, 200.2 |
| yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // | Context |
| ÅK, 1, 26, 242.1 |
| śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / | Context |
| ÅK, 1, 26, 243.2 |
| sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // | Context |
| ÅK, 1, 26, 245.1 |
| karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // | Context |
| ÅK, 2, 1, 72.2 |
| tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // | Context |
| ÅK, 2, 1, 77.1 |
| uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / | Context |
| ÅK, 2, 1, 185.2 |
| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Context |
| ÅK, 2, 1, 188.2 |
| lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // | Context |
| ÅK, 2, 1, 195.2 |
| tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // | Context |
| ÅK, 2, 1, 213.3 |
| snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // | Context |
| ÅK, 2, 1, 231.1 |
| tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / | Context |
| ÅK, 2, 1, 234.2 |
| jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // | Context |
| ÅK, 2, 1, 241.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau parau // | Context |
| ÅK, 2, 1, 283.2 |
| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Context |
| ÅK, 2, 1, 306.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // | Context |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Context |
| BhPr, 1, 8, 110.2 |
| vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Context |
| BhPr, 1, 8, 161.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Context |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Context |
| BhPr, 2, 3, 128.2 |
| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| KaiNigh, 2, 131.1 |
| pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Context |
| RAdhy, 1, 250.2 |
| śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Context |
| RArṇ, 12, 15.3 |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Context |
| RArṇ, 12, 133.2 |
| śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // | Context |
| RArṇ, 16, 44.2 |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Context |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Context |
| RArṇ, 16, 82.1 |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Context |
| RArṇ, 4, 30.2 |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // | Context |
| RArṇ, 6, 43.1 |
| sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Context |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Context |
| RArṇ, 8, 87.0 |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Context |
| RājNigh, 13, 23.2 |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Context |
| RājNigh, 13, 98.2 |
| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Context |
| RCint, 3, 122.1 |
| pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Context |
| RCint, 3, 125.3 |
| pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Context |
| RCint, 3, 127.1 |
| bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Context |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Context |
| RCint, 6, 9.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RCint, 7, 54.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Context |
| RCint, 7, 114.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCint, 8, 61.2 |
| arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Context |
| RCint, 8, 85.1 |
| madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / | Context |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Context |
| RCint, 8, 225.2 |
| tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // | Context |
| RCint, 8, 259.1 |
| vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Context |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Context |
| RCūM, 11, 3.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Context |
| RCūM, 11, 56.2 |
| uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RCūM, 11, 70.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| RCūM, 11, 73.1 |
| rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / | Context |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Context |
| RCūM, 11, 84.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Context |
| RCūM, 12, 5.3 |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Context |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RCūM, 13, 63.1 |
| idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam / | Context |
| RCūM, 14, 8.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Context |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Context |
| RCūM, 14, 14.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Context |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RCūM, 14, 88.2 |
| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Context |
| RCūM, 14, 90.1 |
| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Context |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RCūM, 4, 50.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Context |
| RHT, 10, 3.2 |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Context |
| RHT, 17, 3.2 |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Context |
| RHT, 4, 7.2 |
| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Context |
| RKDh, 1, 1, 199.2 |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // | Context |
| RMañj, 2, 36.2 |
| śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Context |
| RMañj, 3, 6.2 |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Context |
| RMañj, 3, 12.3 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context |
| RMañj, 3, 15.2 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context |
| RMañj, 3, 19.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Context |
| RMañj, 3, 89.2 |
| sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Context |
| RPSudh, 1, 137.2 |
| idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Context |
| RPSudh, 2, 23.0 |
| sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Context |
| RPSudh, 2, 64.2 |
| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Context |
| RPSudh, 2, 76.2 |
| sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Context |
| RPSudh, 4, 60.1 |
| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Context |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Context |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Context |
| RPSudh, 6, 32.2 |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Context |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Context |
| RPSudh, 7, 3.1 |
| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Context |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context |
| RPSudh, 7, 23.2 |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Context |
| RRÅ, R.kh., 2, 46.2 |
| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Context |
| RRÅ, R.kh., 7, 28.2 |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Context |
| RRÅ, R.kh., 8, 8.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RRÅ, V.kh., 1, 69.1 |
| bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / | Context |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Context |
| RRÅ, V.kh., 3, 5.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Context |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Context |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context |
| RRS, 11, 66.2 |
| sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // | Context |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Context |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Context |
| RRS, 3, 4.2 |
| siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Context |
| RRS, 3, 15.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Context |
| RRS, 3, 61.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RRS, 3, 114.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| RRS, 3, 117.0 |
| rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // | Context |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Context |
| RRS, 3, 138.1 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Context |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Context |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RRS, 5, 9.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Context |
| RRS, 5, 13.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Context |
| RRS, 5, 44.2 |
| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RRS, 5, 85.1 |
| sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Context |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Context |
| RSK, 2, 15.2 |
| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Context |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |