| RArṇ, 5, 31.1 |
| amlavetasajambīraluṅgāmlacaṇakāmlakam / | Context |
| RCūM, 13, 43.1 |
| śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ / | Context |
| RCūM, 14, 20.2 |
| snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ // | Context |
| RCūM, 16, 87.1 |
| tattatkṣārāmlakasvedair yatnato vihitaścaret / | Context |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Context |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Context |
| RRÅ, R.kh., 8, 16.2 |
| śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ // | Context |
| RRÅ, R.kh., 8, 36.1 |
| bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ / | Context |
| RRÅ, R.kh., 8, 62.2 |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // | Context |
| RRÅ, R.kh., 8, 80.1 |
| svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ / | Context |
| RRÅ, V.kh., 11, 23.1 |
| tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / | Context |
| RRÅ, V.kh., 2, 48.2 |
| gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // | Context |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Context |