| RArṇ, 15, 67.1 | 
	| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Context | 
	| RArṇ, 15, 67.2 | 
	| palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // | Context | 
	| RArṇ, 16, 71.1 | 
	| vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / | Context | 
	| RArṇ, 16, 71.2 | 
	| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Context | 
	| RArṇ, 16, 88.2 | 
	| baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // | Context | 
	| RArṇ, 17, 48.2 | 
	| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // | Context | 
	| RCint, 7, 84.2 | 
	| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Context | 
	| RCint, 8, 207.2 | 
	| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Context | 
	| RCint, 8, 213.1 | 
	| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Context | 
	| RHT, 14, 2.2 | 
	| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Context | 
	| RHT, 14, 3.1 | 
	| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Context | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context | 
	| RHT, 14, 11.2 | 
	| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // | Context | 
	| RMañj, 2, 24.1 | 
	| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context | 
	| RMañj, 6, 119.1 | 
	| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context | 
	| RMañj, 6, 123.2 | 
	| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Context | 
	| RMañj, 6, 183.2 | 
	| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context | 
	| RMañj, 6, 222.1 | 
	| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Context | 
	| RMañj, 6, 309.1 | 
	| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Context | 
	| RRÅ, V.kh., 13, 10.2 | 
	| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Context | 
	| RRÅ, V.kh., 13, 11.2 | 
	| vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman // | Context | 
	| RRÅ, V.kh., 19, 118.3 | 
	| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Context | 
	| RRÅ, V.kh., 19, 119.2 | 
	| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Context | 
	| RRÅ, V.kh., 20, 41.2 | 
	| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Context | 
	| RRÅ, V.kh., 20, 44.2 | 
	| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Context | 
	| RRÅ, V.kh., 20, 60.1 | 
	| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / | Context | 
	| RRÅ, V.kh., 20, 102.2 | 
	| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Context | 
	| RRÅ, V.kh., 20, 108.1 | 
	| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Context |