| ÅK, 2, 1, 325.1 |
| pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / | Context |
| RAdhy, 1, 434.2 |
| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // | Context |
| RCint, 8, 24.1 |
| śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / | Context |
| RHT, 18, 61.1 |
| tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / | Context |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Context |
| RPSudh, 3, 25.1 |
| tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai / | Context |
| RPSudh, 4, 63.1 |
| śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / | Context |
| RRÅ, V.kh., 20, 107.2 |
| drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet // | Context |
| ŚdhSaṃh, 2, 12, 129.2 |
| tālaparṇīrasaścānu pañcakolaśṛto'thavā // | Context |
| ŚdhSaṃh, 2, 12, 169.1 |
| rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam / | Context |