| BhPr, 1, 8, 102.1 |
| hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam / | Context |
| KaiNigh, 2, 61.1 |
| maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam / | Context |
| MPālNigh, 4, 34.1 |
| hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam / | Context |
| RArṇ, 7, 50.1 |
| laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam / | Context |
| RājNigh, 13, 56.2 |
| rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // | Context |
| RCint, 6, 24.3 |
| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Context |
| RCūM, 14, 40.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Context |
| RCūM, 14, 40.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Context |
| RKDh, 1, 1, 156.1 |
| nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ / | Context |
| RMañj, 6, 82.1 |
| mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / | Context |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Context |
| RRS, 5, 42.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Context |
| RRS, 5, 42.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
| RSK, 2, 15.1 |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Context |