| RCint, 8, 50.2 | 
	|   tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Context | 
	| RCint, 8, 244.2 | 
	|   pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Context | 
	| RCūM, 13, 45.1 | 
	|   sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ / | Context | 
	| RMañj, 6, 50.2 | 
	|   māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / | Context | 
	| RMañj, 6, 61.1 | 
	|   guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context | 
	| RMañj, 6, 207.2 | 
	|   guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Context | 
	| RMañj, 6, 262.1 | 
	|   sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Context | 
	| RPSudh, 1, 164.2 | 
	|   anupānena bhuñjīta parṇakhaṇḍikayā saha // | Context | 
	| RRĂ…, R.kh., 8, 90.2 | 
	|   arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Context | 
	| RRS, 11, 123.2 | 
	|   parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 49.2 | 
	|   māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram // | Context | 
	| ŚdhSaṃh, 2, 12, 220.1 | 
	|   saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Context |