| ÅK, 2, 1, 139.2 |
| uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // | Context |
| ÅK, 2, 1, 195.1 |
| cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / | Context |
| ÅK, 2, 1, 288.2 |
| netryaṃ hidhmāvamicchardikaphapittāsrakopanut // | Context |
| ÅK, 2, 1, 316.2 |
| ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // | Context |
| ÅK, 2, 1, 330.1 |
| gulmānāhavamighnaśca mehajāṭhararogahṛt / | Context |
| BhPr, 1, 8, 28.2 |
| dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Context |
| BhPr, 2, 3, 57.1 |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context |
| BhPr, 2, 3, 70.2 |
| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Context |
| KaiNigh, 2, 52.1 |
| suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / | Context |
| RājNigh, 13, 46.1 |
| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Context |
| RCūM, 11, 63.2 |
| vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context |
| RCūM, 11, 87.1 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RPSudh, 6, 83.1 |
| hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RRS, 3, 48.2 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RSK, 2, 17.1 |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Context |