| ÅK, 1, 25, 85.2 | 
	| svedatāpādiyogena svarūpāpādanaṃ punaḥ // | Context | 
	| ÅK, 1, 26, 58.1 | 
	| vahnimṛtsā bhavedghoravahnitāpasahā khalu / | Context | 
	| ÅK, 2, 1, 52.1 | 
	| tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / | Context | 
	| ÅK, 2, 1, 78.1 | 
	| karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / | Context | 
	| ÅK, 2, 1, 195.2 | 
	| tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // | Context | 
	| ÅK, 2, 1, 233.2 | 
	| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Context | 
	| BhPr, 1, 8, 21.1 | 
	| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Context | 
	| BhPr, 1, 8, 112.1 | 
	| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Context | 
	| BhPr, 1, 8, 126.2 | 
	| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context | 
	| BhPr, 1, 8, 131.1 | 
	| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context | 
	| BhPr, 2, 3, 47.1 | 
	| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context | 
	| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context | 
	| BhPr, 2, 3, 219.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RAdhy, 1, 383.1 | 
	| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Context | 
	| RAdhy, 1, 383.1 | 
	| tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca / | Context | 
	| RAdhy, 1, 424.2 | 
	| tāpe ca mecakābhāve mriyante ca bubhukṣayā // | Context | 
	| RArṇ, 1, 40.2 | 
	| tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān // | Context | 
	| RArṇ, 11, 40.1 | 
	| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Context | 
	| RArṇ, 12, 138.1 | 
	| raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / | Context | 
	| RArṇ, 15, 38.7 | 
	| tāpayet koṣṇatāpena jalena paripūrayet // | Context | 
	| RArṇ, 15, 85.2 | 
	| tāpayed ravitāpena markaṭīrasasaṃyutam / | Context | 
	| RArṇ, 15, 91.2 | 
	| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Context | 
	| RArṇ, 6, 36.2 | 
	| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Context | 
	| RArṇ, 6, 38.3 | 
	| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Context | 
	| RArṇ, 7, 143.1 | 
	| kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam / | Context | 
	| RājNigh, 13, 47.2 | 
	| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Context | 
	| RājNigh, 13, 210.1 | 
	| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Context | 
	| RCint, 3, 155.1 | 
	| drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam / | Context | 
	| RCint, 3, 164.2 | 
	| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Context | 
	| RCint, 6, 10.3 | 
	| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Context | 
	| RCint, 8, 8.1 | 
	| adhastāpa uparyāpo madhye pāradagandhakau / | Context | 
	| RCūM, 11, 103.2 | 
	| saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // | Context | 
	| RCūM, 5, 59.2 | 
	| vahnimṛtsnā bhavedghoravahnitāpasahā khalu // | Context | 
	| RKDh, 1, 1, 205.1 | 
	| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Context | 
	| RMañj, 3, 7.1 | 
	| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Context | 
	| RMañj, 6, 75.1 | 
	| tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ / | Context | 
	| RMañj, 6, 83.3 | 
	| guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context | 
	| RMañj, 6, 108.2 | 
	| evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // | Context | 
	| RMañj, 6, 112.2 | 
	| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Context | 
	| RMañj, 6, 190.2 | 
	| jalayogaprayogo'pi śastastāpapraśāntaye // | Context | 
	| RPSudh, 5, 104.1 | 
	| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Context | 
	| RPSudh, 6, 85.2 | 
	| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Context | 
	| RRÅ, R.kh., 5, 4.1 | 
	| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Context | 
	| RRÅ, R.kh., 5, 15.2 | 
	| pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet // | Context | 
	| RRÅ, R.kh., 7, 1.2 | 
	| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RRÅ, V.kh., 20, 67.1 | 
	| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Context | 
	| RRÅ, V.kh., 4, 10.2 | 
	| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Context | 
	| RRÅ, V.kh., 7, 29.2 | 
	| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Context | 
	| RRS, 3, 75.2 | 
	| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RRS, 3, 142.2 | 
	| saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ // | Context | 
	| RRS, 5, 30.1 | 
	| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Context | 
	| RRS, 9, 61.2 | 
	| vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // | Context | 
	| RSK, 2, 17.1 | 
	| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Context | 
	| ŚdhSaṃh, 2, 12, 74.2 | 
	| rasāccej jāyate tāpastadā śarkarayā yutam // | Context | 
	| ŚdhSaṃh, 2, 12, 127.1 | 
	| yadā tāpo bhavettasya madhuraṃ tatra dīyate / | Context |