| ÅK, 2, 1, 343.2 |
| rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // | Context |
| RArṇ, 16, 86.1 |
| rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate / | Context |
| RCint, 3, 202.1 |
| nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate / | Context |
| RCint, 3, 217.2 |
| kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet / | Context |
| RCint, 8, 97.2 |
| kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam // | Context |
| RMañj, 5, 23.2 |
| dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / | Context |
| RMañj, 6, 210.2 |
| cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // | Context |
| RMañj, 6, 214.2 |
| ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // | Context |
| RMañj, 6, 316.2 |
| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Context |
| RPSudh, 4, 56.1 |
| arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / | Context |
| RPSudh, 6, 39.1 |
| āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ / | Context |
| RPSudh, 6, 53.1 |
| āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / | Context |
| RPSudh, 6, 69.3 |
| āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // | Context |
| RRÅ, V.kh., 15, 48.2 |
| dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu // | Context |
| RSK, 2, 24.1 |
| hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān / | Context |
| ŚdhSaṃh, 2, 12, 79.2 |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Context |
| ŚdhSaṃh, 2, 12, 226.1 |
| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 238.2 |
| jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Context |