| ÅK, 1, 26, 114.2 |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext |
| ÅK, 2, 1, 262.2 |
| garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // | Kontext |
| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Kontext |
| BhPr, 2, 3, 252.1 |
| ye guṇā garale proktāste syurhīnā viśodhanāt / | Kontext |
| RCint, 8, 246.1 |
| pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 4, 32.1 |
| goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Kontext |
| ŚdhSaṃh, 2, 12, 243.2 |
| kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // | Kontext |