| ÅK, 1, 25, 7.1 |
| peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / | Context |
| ÅK, 1, 25, 92.2 |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Context |
| ÅK, 1, 26, 20.1 |
| pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm / | Context |
| ÅK, 2, 1, 212.1 |
| śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / | Context |
| ÅK, 2, 1, 241.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau parau // | Context |
| ÅK, 2, 1, 266.1 |
| pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Context |
| ÅK, 2, 1, 267.1 |
| vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Context |
| ÅK, 2, 1, 275.1 |
| kilāsaviṣakaṇḍūtivisarpaśamanaṃ param / | Context |
| ÅK, 2, 1, 287.2 |
| rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // | Context |
| ÅK, 2, 1, 302.2 |
| śūlapraśamanī rucyā madhurā dīpanī parā // | Context |
| ÅK, 2, 1, 328.2 |
| āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // | Context |
| ÅK, 2, 1, 334.1 |
| gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / | Context |
| ÅK, 2, 1, 349.2 |
| kaphārśaḥsamagulmāmam arocakaharaṃ param // | Context |
| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Context |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Context |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 2, 3, 197.2 |
| ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // | Context |
| BhPr, 2, 3, 254.2 |
| yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Context |
| KaiNigh, 2, 98.2 |
| śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param // | Context |
| KaiNigh, 2, 113.1 |
| pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param / | Context |
| MPālNigh, 4, 28.2 |
| svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // | Context |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Context |
| RAdhy, 1, 192.1 |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Context |
| RAdhy, 1, 196.2 |
| ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // | Context |
| RAdhy, 1, 481.2 |
| paropakāraikarasaḥ kalāvān kila yasya bandhū // | Context |
| RArṇ, 1, 35.2 |
| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Context |
| RArṇ, 1, 46.1 |
| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Context |
| RArṇ, 11, 11.0 |
| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Context |
| RArṇ, 11, 46.0 |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Context |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Context |
| RArṇ, 12, 166.1 |
| kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / | Context |
| RArṇ, 12, 225.2 |
| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // | Context |
| RArṇ, 12, 237.1 |
| dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param / | Context |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Context |
| RArṇ, 12, 290.2 |
| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Context |
| RArṇ, 12, 292.2 |
| dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // | Context |
| RArṇ, 12, 336.1 |
| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Context |
| RArṇ, 12, 358.2 |
| vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // | Context |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Context |
| RArṇ, 17, 11.2 |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Context |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Context |
| RArṇ, 17, 15.2 |
| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Context |
| RArṇ, 4, 20.2 |
| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Context |
| RājNigh, 13, 39.2 |
| rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // | Context |
| RājNigh, 13, 52.2 |
| kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Context |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Context |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Context |
| RājNigh, 13, 127.2 |
| śūlapraśamanī rucyā madhurā dīpanī parā // | Context |
| RājNigh, 13, 147.2 |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Context |
| RājNigh, 13, 169.1 |
| puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / | Context |
| RājNigh, 13, 215.2 |
| perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // | Context |
| RCint, 3, 47.2 |
| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Context |
| RCint, 3, 193.2 |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context |
| RCint, 3, 221.2 |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Context |
| RCint, 7, 43.2 |
| sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Context |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Context |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Context |
| RCint, 8, 227.2 |
| vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā // | Context |
| RCint, 8, 231.1 |
| jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Context |
| RCint, 8, 232.2 |
| nirdiṣṭas trividhas tasya paro madhyo'varastathā // | Context |
| RCint, 8, 241.2 |
| vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // | Context |
| RCūM, 10, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RCūM, 10, 8.2 |
| dehalohakaraṃ tattu sarvarogaharaṃ param // | Context |
| RCūM, 10, 28.1 |
| guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / | Context |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Context |
| RCūM, 10, 138.2 |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Context |
| RCūM, 11, 51.2 |
| nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / | Context |
| RCūM, 13, 39.1 |
| kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param / | Context |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RCūM, 14, 57.2 |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Context |
| RCūM, 14, 69.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Context |
| RCūM, 14, 88.2 |
| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Context |
| RCūM, 14, 88.2 |
| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Context |
| RCūM, 14, 123.2 |
| balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // | Context |
| RCūM, 14, 223.2 |
| tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // | Context |
| RCūM, 3, 14.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Context |
| RCūM, 3, 19.2 |
| vājivālāmbarānaddhatalā cālanikā parā // | Context |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Context |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Context |
| RCūM, 5, 20.1 |
| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Context |
| RHT, 3, 2.2 |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Context |
| RHT, 4, 8.1 |
| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Context |
| RHT, 4, 16.2 |
| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Context |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context |
| RKDh, 1, 2, 24.1 |
| nāmānyetāni vanopalaparāṇyeva anyathā gomayopalamityādi nāmāni / | Context |
| RKDh, 1, 2, 25.4 |
| saṃplāvitaḥ paraṃ mānaṃ bhāvanāyāḥ prakīrtitam // | Context |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Context |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Context |
| RMañj, 5, 23.3 |
| āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // | Context |
| RMañj, 5, 35.0 |
| tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // | Context |
| RMañj, 6, 27.1 |
| puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / | Context |
| RMañj, 6, 32.1 |
| khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / | Context |
| RMañj, 6, 56.2 |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Context |
| RMañj, 6, 92.1 |
| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Context |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Context |
| RMañj, 6, 211.2 |
| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context |
| RMañj, 6, 251.1 |
| kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / | Context |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context |
| RPSudh, 1, 4.1 |
| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Context |
| RPSudh, 1, 10.2 |
| divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // | Context |
| RPSudh, 3, 35.0 |
| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Context |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Context |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Context |
| RPSudh, 4, 23.3 |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Context |
| RPSudh, 4, 55.2 |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Context |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Context |
| RPSudh, 4, 117.2 |
| kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // | Context |
| RPSudh, 5, 27.2 |
| vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Context |
| RPSudh, 5, 35.1 |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Context |
| RPSudh, 5, 35.2 |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Context |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Context |
| RPSudh, 5, 91.1 |
| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Context |
| RPSudh, 5, 119.2 |
| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Context |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Context |
| RPSudh, 6, 65.3 |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Context |
| RPSudh, 6, 86.1 |
| tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / | Context |
| RPSudh, 6, 90.2 |
| rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // | Context |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Context |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Context |
| RRÅ, R.kh., 1, 9.1 |
| mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Context |
| RRÅ, R.kh., 1, 9.1 |
| mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Context |
| RRÅ, R.kh., 1, 24.3 |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Context |
| RRÅ, R.kh., 9, 4.2 |
| sarvarogaharam etat sarvakuṣṭhaharaṃ param // | Context |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Context |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context |
| RRÅ, V.kh., 1, 2.2 |
| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 1, 20.2 |
| iha loke sukhaṃ nāsti paraloke tathaiva ca // | Context |
| RRÅ, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Context |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Context |
| RRÅ, V.kh., 14, 66.2 |
| pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Context |
| RRÅ, V.kh., 17, 57.2 |
| drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // | Context |
| RRÅ, V.kh., 17, 71.0 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRÅ, V.kh., 19, 78.3 |
| amlavetasamityetajjāyate śobhanaṃ param // | Context |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Context |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Context |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Context |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Context |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Context |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Context |
| RRÅ, V.kh., 8, 14.2 |
| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Context |
| RRS, 2, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RRS, 2, 8.2 |
| dehalohakaraṃ tacca sarvarogaharaṃ param // | Context |
| RRS, 2, 42.2 |
| guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // | Context |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Context |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Context |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Context |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context |
| RRS, 4, 74.0 |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context |
| RRS, 5, 46.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RRS, 5, 78.2 |
| cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // | Context |
| RRS, 5, 82.0 |
| kharalohātparaṃ sarvamekaikasmācchatottaram // | Context |
| RRS, 7, 13.2 |
| vājivālāmbarānaddhatalā cālanikā parā / | Context |
| RRS, 7, 22.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Context |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Context |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Context |
| RSK, 2, 24.2 |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Context |
| ŚdhSaṃh, 2, 11, 66.1 |
| anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / | Context |
| ŚdhSaṃh, 2, 12, 54.1 |
| bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / | Context |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Context |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Context |