| BhPr, 1, 8, 29.2 |
| kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // | Context |
| BhPr, 1, 8, 30.0 |
| uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // | Context |
| BhPr, 2, 3, 71.1 |
| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / | Context |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Context |
| RCūM, 14, 131.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Context |
| RRS, 5, 153.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / | Context |
| RRS, 5, 204.1 |
| aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / | Context |
| RSK, 2, 25.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Context |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Context |