| ÅK, 1, 25, 93.1 |
| samukhā nirmukhā ceti jāraṇā dvividhā matā / | Context |
| ÅK, 1, 26, 181.1 |
| prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / | Context |
| ÅK, 2, 1, 90.1 |
| mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / | Context |
| ÅK, 2, 1, 193.2 |
| gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // | Context |
| ÅK, 2, 1, 207.2 |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // | Context |
| ÅK, 2, 1, 237.2 |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Context |
| ÅK, 2, 1, 338.1 |
| saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / | Context |
| BhPr, 1, 8, 29.2 |
| kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate // | Context |
| KaiNigh, 2, 38.2 |
| mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca // | Context |
| RArṇ, 11, 7.1 |
| jāraṇā dvividhā bālajāraṇā baddhajāraṇā / | Context |
| RArṇ, 4, 38.0 |
| prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā // | Context |
| RArṇ, 7, 5.1 |
| mākṣiko dvividhastatra pītaśuklavibhāgataḥ / | Context |
| RArṇ, 7, 18.1 |
| patito 'patitaśceti dvividhaḥ śaila īśvari / | Context |
| RArṇ, 7, 47.0 |
| cūrṇapāradabhedena dvividho daradaḥ punaḥ // | Context |
| RArṇ, 7, 100.1 |
| raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam / | Context |
| RArṇ, 7, 103.1 |
| śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye / | Context |
| RArṇ, 7, 105.1 |
| tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari / | Context |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Context |
| RArṇ, 8, 16.2 |
| hematāravaśādbījaṃ dvividhaṃ tāvadīśvari // | Context |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Context |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Context |
| RCint, 7, 8.2 |
| na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Context |
| RCint, 8, 197.2 |
| pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā // | Context |
| RCūM, 10, 95.2 |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // | Context |
| RCūM, 10, 110.2 |
| rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // | Context |
| RCūM, 10, 129.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Context |
| RCūM, 11, 50.1 |
| phaṭikā phullikā ceti dvividhā parikīrtitā / | Context |
| RCūM, 14, 131.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Context |
| RCūM, 14, 161.1 |
| rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / | Context |
| RCūM, 4, 93.2 |
| samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // | Context |
| RHT, 9, 1.2 |
| dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // | Context |
| RHT, 9, 2.2 |
| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Context |
| RKDh, 1, 1, 187.1 |
| prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā / | Context |
| RKDh, 1, 2, 67.1 |
| saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī / | Context |
| RKDh, 1, 2, 69.2 |
| dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā // | Context |
| RPSudh, 4, 4.1 |
| suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / | Context |
| RPSudh, 4, 79.1 |
| baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / | Context |
| RPSudh, 4, 104.1 |
| pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / | Context |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Context |
| RPSudh, 5, 103.1 |
| tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / | Context |
| RPSudh, 5, 119.1 |
| dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / | Context |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context |
| RRS, 2, 75.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Context |
| RRS, 2, 102.2 |
| karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / | Context |
| RRS, 2, 142.1 |
| rasako dvividhaḥ prokto durduraḥ kāravellakaḥ / | Context |
| RRS, 5, 153.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate / | Context |
| RRS, 5, 190.0 |
| rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet // | Context |
| RRS, 8, 74.0 |
| samukhā nirmukhā ceti jāraṇā dvividhā punaḥ // | Context |
| RSK, 2, 25.1 |
| khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / | Context |