| ÅK, 1, 26, 56.1 |
| lehavat kṛtabarbūrakvāthena parimiśritam / | Context |
| ÅK, 2, 1, 94.1 |
| mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / | Context |
| ÅK, 2, 1, 105.1 |
| kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / | Context |
| ÅK, 2, 1, 106.2 |
| kulutthakodravakvāthanaramūtrāmlavetasaiḥ // | Context |
| ÅK, 2, 1, 144.1 |
| nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ / | Context |
| ÅK, 2, 1, 147.2 |
| tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // | Context |
| ÅK, 2, 1, 152.2 |
| mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // | Context |
| ÅK, 2, 1, 153.1 |
| gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari / | Context |
| ÅK, 2, 1, 277.1 |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / | Context |
| ÅK, 2, 1, 325.1 |
| pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / | Context |
| ÅK, 2, 1, 356.1 |
| godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu / | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 134.3 |
| prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // | Context |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
| BhPr, 2, 3, 136.2 |
| svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta // | Context |
| BhPr, 2, 3, 213.1 |
| tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam / | Context |
| BhPr, 2, 3, 241.1 |
| kulatthakodravakvāthe dolāyantre vipācayet / | Context |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Context |
| KaiNigh, 2, 110.1 |
| raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / | Context |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Context |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Context |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Context |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Context |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Context |
| RAdhy, 1, 187.2 |
| kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake // | Context |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Context |
| RArṇ, 12, 276.1 |
| kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet / | Context |
| RArṇ, 12, 378.1 |
| abhrapattradrave kvāthamahorātraṃ śilodake / | Context |
| RArṇ, 15, 66.2 |
| palāśamūlakvāthena mardayet tridinaṃ tataḥ // | Context |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Context |
| RArṇ, 6, 132.2 |
| kulatthakodravakvāthe svedayet sapta vāsarān // | Context |
| RArṇ, 7, 6.2 |
| kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / | Context |
| RArṇ, 7, 83.2 |
| raktavargarasakvāthapittaistadbhāvayet pṛthak // | Context |
| RArṇ, 7, 143.2 |
| tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim // | Context |
| RArṇ, 7, 144.1 |
| ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ / | Context |
| RArṇ, 8, 82.2 |
| kvāthe caturguṇe kṣīre tailamekaṃ sureśvari // | Context |
| RājNigh, 13, 95.2 |
| tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // | Context |
| RCint, 3, 130.2 |
| kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari // | Context |
| RCint, 3, 184.1 |
| nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet / | Context |
| RCint, 4, 12.2 |
| tīkṣṇasya mahādevi triphalākvāthabhāvitam // | Context |
| RCint, 4, 20.1 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam / | Context |
| RCint, 4, 24.1 |
| dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / | Context |
| RCint, 4, 25.2 |
| dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ // | Context |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Context |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Context |
| RCint, 6, 70.1 |
| cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / | Context |
| RCint, 7, 60.1 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Context |
| RCint, 7, 68.1 |
| puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RCint, 8, 53.1 |
| bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ / | Context |
| RCint, 8, 107.2 |
| pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // | Context |
| RCint, 8, 109.1 |
| tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / | Context |
| RCint, 8, 185.2 |
| koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam // | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Context |
| RCūM, 10, 65.1 |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Context |
| RCūM, 10, 126.1 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Context |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Context |
| RCūM, 11, 36.1 |
| kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / | Context |
| RCūM, 11, 77.1 |
| barbūrīmūlikākvāthajīrasaubhāgyakaṃ samam / | Context |
| RCūM, 12, 32.2 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā // | Context |
| RCūM, 12, 55.1 |
| puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RCūM, 14, 54.1 |
| tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / | Context |
| RCūM, 14, 65.2 |
| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Context |
| RCūM, 14, 98.1 |
| ciñcāphaladalakvāthādayo doṣamudasyati / | Context |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RCūM, 14, 127.1 |
| kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / | Context |
| RCūM, 14, 147.1 |
| sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / | Context |
| RCūM, 15, 45.1 |
| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Context |
| RCūM, 5, 57.2 |
| lehavat kṛtabarbūrakvāthena parimarditam // | Context |
| RHT, 2, 7.2 |
| sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // | Context |
| RKDh, 1, 1, 142.1 |
| lehavatkṛtababbūlakvāthena paribhāvitam / | Context |
| RKDh, 1, 1, 162.2 |
| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Context |
| RKDh, 1, 1, 163.2 |
| saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām // | Context |
| RKDh, 1, 1, 205.2 |
| lehavatkṛtababbūlakvāthena parimarditam // | Context |
| RKDh, 1, 2, 47.2 |
| pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam // | Context |
| RKDh, 1, 2, 49.1 |
| tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / | Context |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Context |
| RMañj, 3, 43.1 |
| athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / | Context |
| RMañj, 3, 47.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Context |
| RMañj, 3, 48.2 |
| dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // | Context |
| RMañj, 3, 50.1 |
| dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / | Context |
| RMañj, 3, 99.1 |
| puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RMañj, 5, 2.1 |
| taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / | Context |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RMañj, 5, 59.1 |
| trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / | Context |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Context |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Context |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Context |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Context |
| RMañj, 6, 51.2 |
| dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // | Context |
| RMañj, 6, 146.2 |
| tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Context |
| RMañj, 6, 180.2 |
| pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // | Context |
| RMañj, 6, 197.2 |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Context |
| RMañj, 6, 268.2 |
| marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // | Context |
| RMañj, 6, 270.2 |
| tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / | Context |
| RPSudh, 2, 95.1 |
| triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / | Context |
| RPSudh, 5, 13.2 |
| paścātkulatthaje kvāthe takre mūtre'tha vahninā // | Context |
| RPSudh, 5, 15.2 |
| varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca / | Context |
| RPSudh, 5, 33.1 |
| śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / | Context |
| RPSudh, 5, 62.1 |
| kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / | Context |
| RPSudh, 5, 131.2 |
| māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // | Context |
| RPSudh, 6, 5.1 |
| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Context |
| RPSudh, 6, 62.1 |
| babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / | Context |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Context |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Context |
| RRÅ, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Context |
| RRÅ, R.kh., 5, 27.1 |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Context |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Context |
| RRÅ, R.kh., 6, 13.2 |
| goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet // | Context |
| RRÅ, R.kh., 7, 27.2 |
| tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet / | Context |
| RRÅ, R.kh., 7, 32.2 |
| tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā // | Context |
| RRÅ, R.kh., 7, 33.1 |
| ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ / | Context |
| RRÅ, R.kh., 7, 35.2 |
| gomūtraistriphalākvāthair bhṛṅgarājadravair jatum // | Context |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Context |
| RRÅ, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Context |
| RRÅ, R.kh., 9, 28.1 |
| ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / | Context |
| RRÅ, R.kh., 9, 30.2 |
| saptadhā triphalākvāthe jalena kṣālayetpunaḥ // | Context |
| RRÅ, R.kh., 9, 34.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // | Context |
| RRÅ, R.kh., 9, 35.2 |
| pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // | Context |
| RRÅ, R.kh., 9, 38.1 |
| śatāvarī vidāryāśca mūlakvāthe ca traiphale / | Context |
| RRÅ, R.kh., 9, 40.1 |
| brahmabījas tathāśigrukvāthe gopayasāpi vā / | Context |
| RRÅ, R.kh., 9, 54.2 |
| ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // | Context |
| RRÅ, V.kh., 10, 18.2 |
| sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret // | Context |
| RRÅ, V.kh., 10, 41.1 |
| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Context |
| RRÅ, V.kh., 13, 2.1 |
| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / | Context |
| RRÅ, V.kh., 19, 73.2 |
| tat ḍhālyaṃ triphalākvāthe punastadvacca vāpayet // | Context |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Context |
| RRÅ, V.kh., 2, 21.2 |
| kulatthakodravakvāthahayamūtrasnuhīpayaḥ // | Context |
| RRÅ, V.kh., 2, 25.1 |
| pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā / | Context |
| RRÅ, V.kh., 20, 2.2 |
| mardayettriphalākvāthairnaramūtrairyutaistataḥ // | Context |
| RRÅ, V.kh., 20, 39.1 |
| pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam / | Context |
| RRÅ, V.kh., 3, 30.1 |
| kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet / | Context |
| RRÅ, V.kh., 3, 35.1 |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Context |
| RRÅ, V.kh., 3, 50.1 |
| kulatthakodravakvāthais traiphale vā kaṣāyake / | Context |
| RRÅ, V.kh., 3, 100.2 |
| tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 6, 86.2 |
| pālāśamūlakvāthena mardayecca dinatrayam // | Context |
| RRÅ, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Context |
| RRS, 11, 36.2 |
| uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye // | Context |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Context |
| RRS, 2, 64.1 |
| kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / | Context |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Context |
| RRS, 2, 160.2 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Context |
| RRS, 3, 80.1 |
| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Context |
| RRS, 3, 125.1 |
| barburīmūlikākvāthajīrasaubhāgyakaṃ samam / | Context |
| RRS, 4, 38.1 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā / | Context |
| RRS, 4, 61.1 |
| puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / | Context |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RRS, 5, 105.0 |
| ciñcāphalajalakvāthādayo doṣam udasyati // | Context |
| RRS, 5, 122.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RRS, 5, 128.1 |
| ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet / | Context |
| RRS, 5, 151.1 |
| gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ / | Context |
| RRS, 5, 241.0 |
| mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Context |
| RRS, 5, 242.0 |
| kvāthai raktāpāmārgasya vākucītailamāharet // | Context |
| RRS, 9, 60.1 |
| lehavat kṛtababbūlakvāthena parimarditam / | Context |
| RSK, 2, 26.2 |
| athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā // | Context |
| RSK, 2, 28.2 |
| brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet // | Context |
| RSK, 2, 41.1 |
| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Context |
| RSK, 2, 47.1 |
| varākvāthe tu tattulyaṃ ghṛtamāyasam / | Context |
| RSK, 2, 50.1 |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Context |
| ŚdhSaṃh, 2, 11, 63.2 |
| tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // | Context |
| ŚdhSaṃh, 2, 11, 79.1 |
| kulatthakodravakvāthair dolāyantre vipācayet / | Context |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Context |
| ŚdhSaṃh, 2, 11, 93.1 |
| godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet / | Context |
| ŚdhSaṃh, 2, 11, 100.2 |
| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 104.1 |
| cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ / | Context |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Context |
| ŚdhSaṃh, 2, 12, 7.1 |
| triphalāyāstathā kvāthai raso mardyaḥ prayatnataḥ / | Context |
| ŚdhSaṃh, 2, 12, 52.2 |
| kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ // | Context |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Context |
| ŚdhSaṃh, 2, 12, 77.1 |
| uśīravāsakakvāthaṃ dadyātsamadhuśarkaram / | Context |
| ŚdhSaṃh, 2, 12, 190.1 |
| triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 229.2 |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Context |
| ŚdhSaṃh, 2, 12, 232.2 |
| pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet // | Context |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Context |
| ŚdhSaṃh, 2, 12, 285.1 |
| palamātraṃ varākvāthaṃ pibedasyānupānakam / | Context |