| ÅK, 1, 25, 56.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // | Context |
| ÅK, 1, 26, 56.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // | Context |
| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Context |
| ÅK, 2, 1, 245.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Context |
| ÅK, 2, 1, 274.1 |
| saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / | Context |
| BhPr, 1, 8, 107.1 |
| śvetadvīpe purā devyā krīḍantyā rajasāplutam / | Context |
| BhPr, 1, 8, 108.1 |
| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Context |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Context |
| BhPr, 2, 3, 205.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Context |
| KaiNigh, 2, 18.1 |
| guruśreṣṭhaṃ salavaṇaṃ kastāraṃ vikaṭaṃ rajaḥ / | Context |
| MPālNigh, 4, 14.2 |
| kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ // | Context |
| RArṇ, 10, 32.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Context |
| RArṇ, 10, 33.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / | Context |
| RArṇ, 11, 22.2 |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Context |
| RArṇ, 11, 44.1 |
| nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / | Context |
| RArṇ, 12, 37.1 |
| narasārarasaṃ dattvā dvipadīrajasā saha / | Context |
| RArṇ, 12, 39.2 |
| dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet // | Context |
| RArṇ, 12, 170.1 |
| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Context |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Context |
| RArṇ, 13, 18.1 |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Context |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Context |
| RArṇ, 14, 3.2 |
| dvipadī rajasāmardya yāvattat kalkatāṃ gatam // | Context |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context |
| RArṇ, 15, 17.2 |
| saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ // | Context |
| RArṇ, 15, 72.2 |
| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Context |
| RArṇ, 15, 75.2 |
| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Context |
| RArṇ, 15, 183.1 |
| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Context |
| RArṇ, 15, 190.1 |
| dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet / | Context |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Context |
| RArṇ, 16, 3.1 |
| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Context |
| RArṇ, 17, 9.2 |
| viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ // | Context |
| RArṇ, 6, 14.2 |
| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Context |
| RArṇ, 6, 24.1 |
| kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Context |
| RArṇ, 6, 30.1 |
| vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ / | Context |
| RArṇ, 6, 90.2 |
| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Context |
| RArṇ, 6, 91.1 |
| śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / | Context |
| RArṇ, 6, 138.1 |
| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / | Context |
| RArṇ, 7, 40.1 |
| ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ / | Context |
| RArṇ, 7, 60.1 |
| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Context |
| RArṇ, 7, 60.2 |
| tadrajo'tīva suśroṇi sugandhi sumanoharam // | Context |
| RArṇ, 7, 61.1 |
| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Context |
| RArṇ, 7, 62.2 |
| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // | Context |
| RArṇ, 7, 118.1 |
| devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ / | Context |
| RArṇ, 7, 120.1 |
| samāṃśaṃ suragopasya suradālyāśca yadrajaḥ / | Context |
| RArṇ, 7, 134.2 |
| āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ // | Context |
| RArṇ, 7, 136.1 |
| rasenottaravāruṇyāḥ plutaṃ vaikrāntajaṃ rajaḥ / | Context |
| RCint, 2, 26.2 |
| rakteṣṭikārajobhistadupari sūtasya turyāṃśam // | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Context |
| RCint, 4, 10.2 |
| sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram // | Context |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Context |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Context |
| RCint, 6, 57.1 |
| pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām / | Context |
| RCint, 8, 6.1 |
| kacakaciti na dantāgre kurvanti samāni ketakīrajasā / | Context |
| RCint, 8, 22.1 |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Context |
| RCint, 8, 29.1 |
| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Context |
| RCint, 8, 142.2 |
| tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // | Context |
| RCint, 8, 143.2 |
| yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram // | Context |
| RCint, 8, 159.1 |
| prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat / | Context |
| RCūM, 10, 49.1 |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Context |
| RCūM, 10, 128.3 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Context |
| RCūM, 13, 45.2 |
| guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // | Context |
| RCūM, 13, 66.1 |
| tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam / | Context |
| RCūM, 14, 3.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context |
| RCūM, 14, 107.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Context |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| RCūM, 14, 225.1 |
| rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / | Context |
| RCūM, 3, 20.1 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ / | Context |
| RCūM, 4, 58.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Context |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RCūM, 5, 58.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RCūM, 5, 111.1 |
| raktavargarajoyuktā raktavargāmbubhāvitā / | Context |
| RHT, 15, 7.1 |
| suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / | Context |
| RHT, 3, 15.1 |
| anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Context |
| RHT, 4, 8.2 |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Context |
| RHT, 9, 14.2 |
| nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // | Context |
| RKDh, 1, 1, 142.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RKDh, 1, 1, 206.1 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RKDh, 1, 1, 251.2 |
| triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ / | Context |
| RKDh, 1, 2, 61.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Context |
| RKDh, 1, 2, 62.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Context |
| RMañj, 2, 4.1 |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Context |
| RMañj, 3, 4.1 |
| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Context |
| RMañj, 3, 4.2 |
| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // | Context |
| RMañj, 5, 39.2 |
| sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // | Context |
| RMañj, 5, 54.2 |
| rajastadvastragalitaṃ nīre tarati haṃsavat // | Context |
| RMañj, 6, 200.2 |
| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Context |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Context |
| RPSudh, 3, 3.1 |
| ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam / | Context |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Context |
| RPSudh, 4, 20.1 |
| etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / | Context |
| RRÅ, V.kh., 18, 11.1 |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Context |
| RRÅ, V.kh., 18, 134.2 |
| kākinīrajasā mardyaṃ taptakhalve dināvadhi // | Context |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Context |
| RRÅ, V.kh., 3, 88.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Context |
| RRÅ, V.kh., 4, 13.2 |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Context |
| RRÅ, V.kh., 7, 15.2 |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Context |
| RRS, 11, 1.2 |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Context |
| RRS, 11, 2.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Context |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Context |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Context |
| RRS, 2, 163.2 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Context |
| RRS, 3, 6.1 |
| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Context |
| RRS, 3, 6.2 |
| tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Context |
| RRS, 3, 7.1 |
| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Context |
| RRS, 3, 8.2 |
| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Context |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Context |
| RRS, 5, 4.1 |
| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context |
| RRS, 5, 109.1 |
| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Context |
| RRS, 5, 119.1 |
| yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Context |
| RRS, 5, 158.2 |
| nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // | Context |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| RRS, 5, 234.1 |
| rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / | Context |
| RRS, 7, 13.3 |
| tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ // | Context |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RRS, 9, 60.2 |
| jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam / | Context |
| RSK, 2, 27.1 |
| mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ / | Context |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Context |
| ŚdhSaṃh, 2, 12, 14.1 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ / | Context |
| ŚdhSaṃh, 2, 12, 27.1 |
| rasasyopari gandhasya rajo dadyātsamāṃśakam / | Context |
| ŚdhSaṃh, 2, 12, 276.1 |
| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |