| ÅK, 2, 1, 201.2 |
| evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // | Context |
| RAdhy, 1, 136.1 |
| tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ / | Context |
| RCūM, 13, 50.2 |
| na so'sti rogo loke'sminyo hyanena na śāmyati // | Context |
| RPSudh, 1, 61.2 |
| yatkṛte capalatvaṃ hi rasarājasya śāmyati // | Context |
| RRÅ, V.kh., 1, 16.2 |
| atyantasādhakāḥ śāntā mantrārādhanatatparāḥ // | Context |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Context |
| ŚdhSaṃh, 2, 12, 133.2 |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Context |