| RAdhy, 1, 409.1 |
| pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ / | Context |
| RArṇ, 12, 210.1 |
| dīpenārādhayettāṃ tu stambhayeddhūpanena ca / | Context |
| RHT, 18, 62.1 |
| dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / | Context |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Context |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Context |
| RKDh, 1, 1, 35.1 |
| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Context |
| RKDh, 1, 1, 73.1 |
| haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake / | Context |
| RKDh, 1, 1, 103.1 |
| tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Context |
| RRÅ, V.kh., 1, 41.2 |
| gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet // | Context |
| RRÅ, V.kh., 12, 4.2 |
| dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Context |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Context |
| RRÅ, V.kh., 8, 30.2 |
| bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Context |