| RArṇ, 11, 117.1 | 
	| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Context | 
	| RArṇ, 16, 81.2 | 
	| mardayet pakṣamekaṃ tu divārātramatandritaḥ // | Context | 
	| RRÅ, V.kh., 12, 30.1 | 
	| avicchinnaṃ divārātrau yāvatsaptadināvadhi / | Context | 
	| RRÅ, V.kh., 16, 38.2 | 
	| kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 16, 50.1 | 
	| divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 56.1 | 
	| dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet / | Context | 
	| RRÅ, V.kh., 16, 58.2 | 
	| svedayedvā divārātrau kārīṣāgnāvathoddharet // | Context | 
	| RRÅ, V.kh., 16, 68.1 | 
	| svedayedvā divārātrau nirvāte kariṣāgninā / | Context | 
	| RRÅ, V.kh., 16, 86.2 | 
	| karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Context | 
	| RRÅ, V.kh., 18, 136.2 | 
	| ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Context | 
	| RRÅ, V.kh., 18, 146.2 | 
	| karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 19, 4.2 | 
	| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Context | 
	| RRÅ, V.kh., 2, 22.2 | 
	| dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet // | Context | 
	| RRÅ, V.kh., 6, 18.1 | 
	| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Context | 
	| RRÅ, V.kh., 7, 19.2 | 
	| karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context | 
	| RRÅ, V.kh., 7, 80.1 | 
	| mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Context | 
	| RRÅ, V.kh., 8, 17.2 | 
	| māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ // | Context | 
	| RRÅ, V.kh., 9, 75.2 | 
	| kārīṣāgnau divārātrau pācayitvā samuddharet // | Context | 
	| RRÅ, V.kh., 9, 76.2 | 
	| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // | Context | 
	| RRÅ, V.kh., 9, 83.1 | 
	| kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Context |