| RājNigh, 13, 5.2 |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / | Context |
| RājNigh, 13, 68.2 |
| kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // | Context |
| RājNigh, 13, 87.2 |
| kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // | Context |
| RājNigh, 13, 146.2 |
| saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 212.2 |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // | Context |
| RKDh, 1, 2, 47.1 |
| sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam / | Context |
| RRĂ…, V.kh., 4, 60.3 |
| sahasrāṃśe dhṛte śare vedhe datte sukāñcanam // | Context |