| ÅK, 1, 25, 113.1 | 
	| bhūmau nikhanyate yattatsvedanaṃ samudīritam / | Context | 
	| ÅK, 1, 26, 105.2 | 
	| kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // | Context | 
	| ÅK, 1, 26, 177.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Context | 
	| ÅK, 1, 26, 208.2 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Context | 
	| ÅK, 1, 26, 229.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context | 
	| ÅK, 1, 26, 230.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Context | 
	| ÅK, 2, 1, 15.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / | Context | 
	| ÅK, 2, 1, 219.1 | 
	| yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau / | Context | 
	| ÅK, 2, 1, 226.1 | 
	| raktabhūmijabhūnāgān pañjarasthena barhiṇā / | Context | 
	| ÅK, 2, 1, 269.1 | 
	| bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / | Context | 
	| ÅK, 2, 1, 321.0 | 
	| marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // | Context | 
	| BhPr, 1, 8, 48.2 | 
	| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Context | 
	| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context | 
	| KaiNigh, 2, 109.2 | 
	| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // | Context | 
	| RAdhy, 1, 34.1 | 
	| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Context | 
	| RAdhy, 1, 133.2 | 
	| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Context | 
	| RAdhy, 1, 177.2 | 
	| saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // | Context | 
	| RAdhy, 1, 256.1 | 
	| pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / | Context | 
	| RAdhy, 1, 289.2 | 
	| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Context | 
	| RAdhy, 1, 291.1 | 
	| ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / | Context | 
	| RAdhy, 1, 293.2 | 
	| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Context | 
	| RAdhy, 1, 346.1 | 
	| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Context | 
	| RAdhy, 1, 349.2 | 
	| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Context | 
	| RAdhy, 1, 372.2 | 
	| veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam // | Context | 
	| RArṇ, 12, 203.2 | 
	| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Context | 
	| RArṇ, 12, 308.2 | 
	| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Context | 
	| RArṇ, 13, 21.3 | 
	| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Context | 
	| RArṇ, 14, 52.2 | 
	| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context | 
	| RArṇ, 15, 8.1 | 
	| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Context | 
	| RArṇ, 15, 39.2 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Context | 
	| RArṇ, 15, 105.2 | 
	| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Context | 
	| RArṇ, 15, 155.2 | 
	| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Context | 
	| RArṇ, 15, 170.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 15, 188.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 15, 196.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 16, 97.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 16, 105.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 4, 19.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 4, 61.2 | 
	| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Context | 
	| RArṇ, 6, 2.4 | 
	| pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt // | Context | 
	| RArṇ, 6, 22.2 | 
	| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Context | 
	| RArṇ, 6, 66.1 | 
	| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Context | 
	| RArṇ, 7, 4.1 | 
	| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Context | 
	| RājNigh, 13, 13.1 | 
	| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Context | 
	| RCint, 3, 32.1 | 
	| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Context | 
	| RCūM, 10, 121.1 | 
	| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Context | 
	| RCūM, 14, 93.2 | 
	| pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Context | 
	| RCūM, 14, 191.1 | 
	| suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān / | Context | 
	| RCūM, 15, 17.2 | 
	| sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Context | 
	| RCūM, 4, 113.2 | 
	| bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam // | Context | 
	| RCūM, 5, 125.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Context | 
	| RCūM, 5, 134.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Context | 
	| RCūM, 5, 154.1 | 
	| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context | 
	| RCūM, 5, 155.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Context | 
	| RKDh, 1, 1, 37.2 | 
	| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context | 
	| RKDh, 1, 1, 109.2 | 
	| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // | Context | 
	| RKDh, 1, 1, 157.2 | 
	| nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham // | Context | 
	| RKDh, 1, 1, 194.2 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Context | 
	| RKDh, 1, 2, 30.1 | 
	| puṭaṃ bhūmitale yaddhi vitastidvitayocchritam / | Context | 
	| RKDh, 1, 2, 31.1 | 
	| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ / | Context | 
	| RMañj, 3, 9.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context | 
	| RPSudh, 1, 15.0 | 
	| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Context | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context | 
	| RPSudh, 10, 28.1 | 
	| bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ / | Context | 
	| RPSudh, 10, 36.1 | 
	| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Context | 
	| RPSudh, 10, 41.1 | 
	| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Context | 
	| RPSudh, 10, 51.1 | 
	| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Context | 
	| RPSudh, 2, 98.2 | 
	| bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // | Context | 
	| RPSudh, 4, 6.1 | 
	| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Context | 
	| RPSudh, 5, 128.1 | 
	| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Context | 
	| RPSudh, 6, 36.1 | 
	| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Context | 
	| RRÅ, R.kh., 3, 3.1 | 
	| saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param / | Context | 
	| RRÅ, R.kh., 5, 6.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context | 
	| RRÅ, R.kh., 8, 9.0 | 
	| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Context | 
	| RRÅ, R.kh., 9, 2.3 | 
	| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Context | 
	| RRÅ, V.kh., 10, 76.2 | 
	| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Context | 
	| RRÅ, V.kh., 12, 45.2 | 
	| nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // | Context | 
	| RRÅ, V.kh., 16, 1.1 | 
	| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Context | 
	| RRÅ, V.kh., 17, 14.1 | 
	| tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / | Context | 
	| RRÅ, V.kh., 17, 58.2 | 
	| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Context | 
	| RRÅ, V.kh., 20, 83.2 | 
	| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context | 
	| RRÅ, V.kh., 20, 95.2 | 
	| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Context | 
	| RRÅ, V.kh., 3, 61.2 | 
	| nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // | Context | 
	| RRÅ, V.kh., 4, 105.2 | 
	| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Context | 
	| RRÅ, V.kh., 8, 10.2 | 
	| ādāya drāvayed bhūmau pūrvatailena secayet // | Context | 
	| RRS, 10, 30.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Context | 
	| RRS, 10, 39.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Context | 
	| RRS, 10, 56.1 | 
	| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Context | 
	| RRS, 10, 57.1 | 
	| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Context | 
	| RRS, 11, 22.2 | 
	| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Context | 
	| RRS, 11, 25.1 | 
	| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Context | 
	| RRS, 2, 153.1 | 
	| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Context | 
	| RRS, 5, 76.2 | 
	| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Context | 
	| RRS, 5, 95.2 | 
	| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Context | 
	| RRS, 5, 225.2 | 
	| suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān // | Context | 
	| RRS, 8, 97.2 | 
	| bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam // | Context | 
	| RRS, 9, 30.1 | 
	| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context | 
	| RSK, 2, 36.2 | 
	| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Context |