| RAdhy, 1, 12.2 |
| vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ // | Context |
| RArṇ, 11, 141.1 |
| anena kramayogena yadi jīrṇā triśṛṅkhalā / | Context |
| RHT, 11, 7.2 |
| mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // | Context |
| RHT, 5, 45.1 |
| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Context |
| RRÅ, V.kh., 16, 62.2 |
| tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // | Context |
| RRÅ, V.kh., 18, 81.1 |
| sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam / | Context |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 95.1 |
| pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā / | Context |
| RRS, 11, 62.2 |
| śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ // | Context |
| RRS, 11, 79.2 |
| śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ / | Context |