| ÅK, 1, 26, 208.1 |
| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / | Context |
| ÅK, 2, 1, 27.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / | Context |
| ÅK, 2, 1, 75.2 |
| śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // | Context |
| ÅK, 2, 1, 244.1 |
| nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / | Context |
| RArṇ, 17, 114.2 |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // | Context |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Context |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Context |
| RCint, 3, 66.3 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Context |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Context |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Context |
| RCint, 7, 15.2 |
| karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu // | Context |
| RCint, 8, 148.1 |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Context |
| RCint, 8, 149.2 |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Context |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Context |
| RCūM, 10, 47.1 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Context |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Context |
| RCūM, 12, 41.1 |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Context |
| RCūM, 13, 46.2 |
| ardhāṅguladalenātha pariśoṣya kharātape // | Context |
| RCūM, 14, 163.1 |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Context |
| RCūM, 14, 175.1 |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Context |
| RCūM, 14, 193.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Context |
| RCūM, 5, 75.1 |
| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Context |
| RCūM, 5, 133.2 |
| bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // | Context |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Context |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Context |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Context |
| RMañj, 3, 102.1 |
| maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / | Context |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Context |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Context |
| RPSudh, 10, 35.0 |
| eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // | Context |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Context |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Context |
| RPSudh, 4, 107.1 |
| durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / | Context |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Context |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Context |
| RRÅ, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Context |
| RRÅ, V.kh., 10, 81.0 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Context |
| RRÅ, V.kh., 10, 83.2 |
| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Context |
| RRÅ, V.kh., 10, 84.2 |
| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Context |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Context |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Context |
| RRÅ, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Context |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Context |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Context |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Context |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Context |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Context |
| RRÅ, V.kh., 7, 33.2 |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Context |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Context |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Context |
| RRS, 10, 38.2 |
| bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // | Context |
| RRS, 2, 36.2 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Context |
| RRS, 2, 130.1 |
| sattvametatsamādāya kharabhūnāgasattvabhuk / | Context |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Context |
| RRS, 4, 45.2 |
| kharabhūnāgasattvena viṃśenāvartate dhruvam / | Context |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Context |
| RRS, 5, 196.1 |
| pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Context |
| RRS, 5, 206.1 |
| tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Context |
| RRS, 5, 227.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Context |
| RSK, 2, 38.2 |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Context |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Context |