| BhPr, 1, 8, 156.1 | 
	| paṅkastu jalakalkaśca culukaḥ kardamo malaḥ / | Context | 
	| MPālNigh, 4, 65.1 | 
	| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Context | 
	| MPālNigh, 4, 65.2 | 
	| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Context | 
	| RCint, 8, 69.1 | 
	| rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Context | 
	| RCint, 8, 137.2 | 
	| paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt // | Context | 
	| RCūM, 14, 60.1 | 
	| vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ / | Context | 
	| RCūM, 16, 40.2 | 
	| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Context | 
	| RCūM, 9, 26.2 | 
	| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // | Context | 
	| RKDh, 1, 1, 261.2 | 
	| magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // | Context | 
	| RPSudh, 2, 77.1 | 
	| etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / | Context | 
	| RRS, 10, 91.2 | 
	| paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ // | Context | 
	| RRS, 11, 73.1 | 
	| svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ / | Context | 
	| RSK, 2, 38.3 | 
	| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Context |