| ÅK, 1, 26, 66.1 |
| sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / | Context |
| ÅK, 1, 26, 72.2 |
| sandhibandhe viśuṣke ca kṣipedupari vālukām // | Context |
| ÅK, 1, 26, 76.1 |
| pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / | Context |
| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Context |
| ÅK, 1, 26, 124.2 |
| nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // | Context |
| ÅK, 1, 26, 126.2 |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // | Context |
| ÅK, 1, 26, 131.1 |
| vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / | Context |
| ÅK, 1, 26, 234.2 |
| vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // | Context |
| ÅK, 2, 1, 8.2 |
| gorocano'mlavetaśca kācacchagaṇavālukāḥ // | Context |
| ÅK, 2, 1, 354.1 |
| sā vālukā śramaghnī saṃsekātsannipātaghnī / | Context |
| ÅK, 2, 1, 358.2 |
| śigruḥ kośātakī vandhyā kākamācī ca vālukā // | Context |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Context |
| BhPr, 1, 8, 149.2 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Context |
| BhPr, 2, 3, 41.1 |
| vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām / | Context |
| BhPr, 2, 3, 63.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context |
| BhPr, 2, 3, 171.2 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Context |
| BhPr, 2, 3, 216.1 |
| kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat / | Context |
| KaiNigh, 2, 149.1 |
| nānādhātumayī kārā vālukā sikatā matā / | Context |
| MPālNigh, 4, 65.1 |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Context |
| MPālNigh, 4, 65.3 |
| vālukā lekhanī śītā vraṇoraḥkṣatanāśinī // | Context |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Context |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Context |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Context |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Context |
| RājNigh, 13, 135.1 |
| sikatā vālukā siktā śītalā sūkṣmaśarkarā / | Context |
| RājNigh, 13, 136.1 |
| vālukā madhurā śītā saṃtāpaśramanāśinī / | Context |
| RCint, 3, 87.2 |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Context |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context |
| RCūM, 11, 78.1 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Context |
| RCūM, 11, 78.3 |
| vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam // | Context |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Context |
| RCūM, 5, 74.1 |
| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / | Context |
| RCūM, 5, 77.2 |
| pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ // | Context |
| RCūM, 5, 159.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Context |
| RKDh, 1, 1, 43.1 |
| vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet / | Context |
| RKDh, 1, 1, 44.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Context |
| RKDh, 1, 1, 80.1 |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / | Context |
| RKDh, 1, 1, 84.1 |
| bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitām / | Context |
| RKDh, 1, 1, 86.2 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RKDh, 1, 1, 90.2 |
| kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet // | Context |
| RKDh, 1, 1, 225.6 |
| vālukā pañcāḍhakapramāṇā deyā / | Context |
| RKDh, 1, 2, 39.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context |
| RMañj, 2, 17.2 |
| viracya kavacīyantraṃ vālukābhiḥ prapūrayet // | Context |
| RMañj, 3, 41.1 |
| kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / | Context |
| RMañj, 4, 5.2 |
| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Context |
| RPSudh, 10, 6.1 |
| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Context |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 3, 30.1 |
| upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām / | Context |
| RRÅ, R.kh., 4, 40.1 |
| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Context |
| RRÅ, V.kh., 16, 105.2 |
| vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // | Context |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Context |
| RRÅ, V.kh., 9, 48.1 |
| vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Context |
| RRS, 10, 61.2 |
| vālukābhiḥ prataptābhiryatra tadvālukāpuṭam // | Context |
| RRS, 3, 52.0 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Context |
| RRS, 3, 53.2 |
| vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam // | Context |
| RRS, 9, 34.1 |
| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RRS, 9, 41.1 |
| vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Context |
| ŚdhSaṃh, 2, 11, 32.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context |
| ŚdhSaṃh, 2, 12, 32.1 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Context |
| ŚdhSaṃh, 2, 12, 242.1 |
| vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Context |