| RAdhy, 1, 314.1 | 
	| teṣu kāryā yatnena gartakāḥ / | Context | 
	| RCūM, 14, 200.2 | 
	| sārdhahastapravistāre nimne garte sugarttake // | Context | 
	| RCūM, 15, 13.3 | 
	| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Context | 
	| RKDh, 1, 2, 36.2 | 
	| gajahastapramāṇena caturasraṃ ca gartakam / | Context | 
	| RPSudh, 10, 31.1 | 
	| veṣṭitā mṛṇmayenātha ekabhittau ca gartakam / | Context | 
	| RPSudh, 10, 44.1 | 
	| rājahastapramāṇaṃ hi caturasraṃ hi gartakam / | Context | 
	| RPSudh, 3, 24.1 | 
	| sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai / | Context | 
	| RPSudh, 4, 86.2 | 
	| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Context | 
	| RSK, 2, 41.2 | 
	| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Context |