| BhPr, 1, 8, 143.2 | |
| āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca / | Context |
| RArṇ, 11, 154.2 | |
| bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate // | Context |
| RājNigh, 13, 212.2 | |
| āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // | Context |
| RHT, 14, 1.1 | |
| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Context |
| RKDh, 1, 2, 21.1 | |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Context |