| ÅK, 1, 25, 96.1 |
| iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā / | Context |
| ÅK, 2, 1, 181.1 |
| patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / | Context |
| ÅK, 2, 1, 262.1 |
| amṛtaṃ viṣam ugraṃ mahauṣadham / | Context |
| ÅK, 2, 1, 320.3 |
| vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // | Context |
| RAdhy, 1, 383.2 |
| ataḥ prāgeva saṃśuddhā haritālāmṛtopamā // | Context |
| RAdhy, 1, 455.2 |
| ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Context |
| RAdhy, 1, 471.2 |
| svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt // | Context |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Context |
| RArṇ, 11, 11.0 |
| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Context |
| RArṇ, 11, 11.0 |
| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Context |
| RArṇ, 12, 201.2 |
| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Context |
| RArṇ, 12, 245.1 |
| oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Context |
| RArṇ, 12, 245.1 |
| oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Context |
| RArṇ, 12, 245.1 |
| oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Context |
| RArṇ, 12, 288.2 |
| amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // | Context |
| RArṇ, 12, 292.2 |
| dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // | Context |
| RArṇ, 6, 65.2 |
| pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Context |
| RArṇ, 7, 39.2 |
| sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / | Context |
| RArṇ, 7, 63.2 |
| kṣīrābdhimathane caitadamṛtena sahotthitam / | Context |
| RājNigh, 13, 106.2 |
| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Context |
| RCint, 6, 21.2 |
| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Context |
| RCint, 6, 58.2 |
| triphalādir amṛtasāralauhe vakṣyate // | Context |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Context |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Context |
| RCint, 8, 14.1 |
| amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Context |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Context |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Context |
| RCint, 8, 172.1 |
| oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ / | Context |
| RCint, 8, 172.1 |
| oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ / | Context |
| RCint, 8, 172.3 |
| oṃ amṛte hūm / | Context |
| RCint, 8, 172.4 |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Context |
| RCint, 8, 190.1 |
| evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham / | Context |
| RCūM, 10, 1.2 |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Context |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context |
| RCūM, 10, 71.2 |
| pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā // | Context |
| RCūM, 10, 72.1 |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 14, 59.2 |
| sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // | Context |
| RCūM, 14, 114.1 |
| etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Context |
| RCūM, 3, 26.2 |
| sa syādamṛtahastavān // | Context |
| RHT, 10, 2.1 |
| nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / | Context |
| RHT, 3, 2.2 |
| avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // | Context |
| RMañj, 1, 16.2 |
| sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Context |
| RMañj, 6, 82.2 |
| dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // | Context |
| RMañj, 6, 111.2 |
| ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // | Context |
| RMañj, 6, 126.2 |
| rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Context |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Context |
| RMañj, 6, 187.2 |
| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Context |
| RMañj, 6, 226.2 |
| tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // | Context |
| RMañj, 6, 317.2 |
| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Context |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Context |
| RPSudh, 5, 69.1 |
| sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca / | Context |
| RPSudh, 5, 91.1 |
| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Context |
| RRÅ, R.kh., 1, 30.1 |
| sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Context |
| RRÅ, R.kh., 9, 56.2 |
| yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // | Context |
| RRÅ, R.kh., 9, 60.1 |
| oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Context |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context |
| RRS, 2, 119.1 |
| pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā / | Context |
| RRS, 2, 119.2 |
| viṣeṇāmṛtayuktena girau marakatāhvaye / | Context |
| RRS, 3, 9.2 |
| kṣīrābdhimathane caitadamṛtena sahotthitam // | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 5, 100.1 |
| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Context |
| RRS, 5, 114.4 |
| sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Context |
| RRS, 5, 138.1 |
| etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam / | Context |
| RRS, 7, 28.2 |
| anāmādhastharekhāṅkaḥ sa syādamṛtahastavān // | Context |
| RSK, 2, 47.2 |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Context |
| RSK, 2, 62.1 |
| mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam / | Context |
| RSK, 3, 12.1 |
| śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Context |
| RSK, 3, 13.2 |
| tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ // | Context |
| RSK, 3, 14.1 |
| tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi / | Context |