| ÅK, 1, 25, 19.2 | 
	| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Context | 
	| ÅK, 1, 26, 73.2 | 
	| evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // | Context | 
	| ÅK, 1, 26, 157.1 | 
	| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Context | 
	| ÅK, 1, 26, 242.1 | 
	| śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / | Context | 
	| ÅK, 1, 26, 242.2 | 
	| adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // | Context | 
	| ÅK, 1, 26, 244.2 | 
	| aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // | Context | 
	| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Context | 
	| MPālNigh, 4, 46.1 | 
	| sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā / | Context | 
	| RAdhy, 1, 17.1 | 
	| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Context | 
	| RAdhy, 1, 21.1 | 
	| jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam / | Context | 
	| RAdhy, 1, 21.2 | 
	| hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ // | Context | 
	| RAdhy, 1, 37.2 | 
	| bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Context | 
	| RAdhy, 1, 72.1 | 
	| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Context | 
	| RAdhy, 1, 170.2 | 
	| yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam // | Context | 
	| RAdhy, 1, 312.2 | 
	| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Context | 
	| RAdhy, 1, 329.2 | 
	| prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā // | Context | 
	| RAdhy, 1, 357.1 | 
	| pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ / | Context | 
	| RAdhy, 1, 394.2 | 
	| tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā // | Context | 
	| RAdhy, 1, 413.1 | 
	| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Context | 
	| RAdhy, 1, 448.1 | 
	| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Context | 
	| RArṇ, 1, 34.2 | 
	| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Context | 
	| RArṇ, 1, 35.1 | 
	| svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ / | Context | 
	| RArṇ, 1, 36.1 | 
	| sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ / | Context | 
	| RArṇ, 15, 182.1 | 
	| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Context | 
	| RArṇ, 17, 78.2 | 
	| aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave / | Context | 
	| RArṇ, 4, 57.1 | 
	| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / | Context | 
	| RArṇ, 6, 135.1 | 
	| vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam / | Context | 
	| RArṇ, 7, 51.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Context | 
	| RArṇ, 7, 131.1 | 
	| punarlepaṃ prakurvīta lāṅgalīkandasambhavam / | Context | 
	| RArṇ, 9, 2.3 | 
	| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Context | 
	| RCint, 2, 24.1 | 
	| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Context | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Context | 
	| RCint, 5, 8.1 | 
	| paścācca pātayetprājño jale traiphalasambhave / | Context | 
	| RCint, 6, 15.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context | 
	| RCint, 6, 52.2 | 
	| tatra savidrute nāge vāsāpāmārgasambhavam // | Context | 
	| RCint, 8, 210.1 | 
	| ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Context | 
	| RCint, 8, 219.2 | 
	| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Context | 
	| RCūM, 14, 2.1 | 
	| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Context | 
	| RCūM, 14, 5.2 | 
	| abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Context | 
	| RCūM, 4, 21.3 | 
	| tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Context | 
	| RCūM, 5, 5.2 | 
	| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Context | 
	| RCūM, 5, 75.1 | 
	| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Context | 
	| RCūM, 5, 104.1 | 
	| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Context | 
	| RKDh, 1, 1, 17.2 | 
	| pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam // | Context | 
	| RKDh, 1, 2, 12.2 | 
	| vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ // | Context | 
	| RKDh, 1, 2, 23.2 | 
	| te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva / | Context | 
	| RMañj, 3, 94.1 | 
	| tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / | Context | 
	| RMañj, 5, 40.2 | 
	| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Context | 
	| RMañj, 5, 51.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context | 
	| RPSudh, 2, 32.1 | 
	| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context | 
	| RPSudh, 5, 66.2 | 
	| mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // | Context | 
	| RPSudh, 6, 39.2 | 
	| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Context | 
	| RRÅ, R.kh., 9, 7.2 | 
	| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Context | 
	| RRÅ, V.kh., 10, 85.0 | 
	| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Context | 
	| RRÅ, V.kh., 12, 17.1 | 
	| tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / | Context | 
	| RRÅ, V.kh., 19, 39.1 | 
	| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Context | 
	| RRÅ, V.kh., 20, 127.1 | 
	| pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam / | Context | 
	| RRÅ, V.kh., 20, 128.1 | 
	| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Context | 
	| RRS, 10, 74.1 | 
	| jambūkamaṇḍūkavasā vasā kacchapasambhavā / | Context | 
	| RRS, 2, 67.1 | 
	| tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam / | Context | 
	| RRS, 5, 2.1 | 
	| prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Context | 
	| RRS, 5, 6.2 | 
	| abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Context | 
	| RRS, 5, 103.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context | 
	| RSK, 2, 52.1 | 
	| lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam / | Context | 
	| ŚdhSaṃh, 2, 12, 5.2 | 
	| dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 128.2 | 
	| cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ // | Context |