| BhPr, 2, 3, 6.1 |
| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Context |
| BhPr, 2, 3, 60.2 |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Context |
| BhPr, 2, 3, 96.2 |
| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| RAdhy, 1, 133.3 |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Context |
| RAdhy, 1, 393.1 |
| tolayitvā tatastasmāddviguṇaṃ śuddhapāradam / | Context |
| RArṇ, 11, 45.3 |
| caturguṇaṃ vā dviguṇaṃ samaṃ vā cārayet priye // | Context |
| RArṇ, 11, 71.1 |
| sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ / | Context |
| RArṇ, 11, 152.1 |
| lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā / | Context |
| RArṇ, 11, 155.2 |
| dviguṇe śatavedhī syāt triguṇe tu sahasrakam // | Context |
| RArṇ, 12, 49.2 |
| tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet // | Context |
| RArṇ, 12, 64.0 |
| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Context |
| RArṇ, 12, 199.2 |
| catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // | Context |
| RArṇ, 15, 52.1 |
| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Context |
| RArṇ, 15, 52.1 |
| capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam / | Context |
| RArṇ, 15, 165.2 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ // | Context |
| RArṇ, 16, 67.1 |
| sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram / | Context |
| RArṇ, 17, 4.1 |
| dviguṇena tato hemnā jāyate pratisāritam / | Context |
| RArṇ, 17, 40.1 |
| tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca / | Context |
| RArṇ, 17, 62.1 |
| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Context |
| RArṇ, 17, 102.1 |
| ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam / | Context |
| RArṇ, 17, 105.0 |
| tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam // | Context |
| RArṇ, 17, 134.1 |
| lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā / | Context |
| RArṇ, 8, 2.2 |
| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Context |
| RArṇ, 8, 3.2 |
| vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // | Context |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Context |
| RArṇ, 8, 46.1 |
| rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari / | Context |
| RArṇ, 8, 48.1 |
| indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt / | Context |
| RArṇ, 8, 62.1 |
| tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā / | Context |
| RArṇ, 8, 82.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RCint, 2, 24.2 |
| saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Context |
| RCint, 3, 47.2 |
| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Context |
| RCint, 3, 130.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RCint, 3, 157.5 |
| ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī / | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCint, 3, 194.2 |
| dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam // | Context |
| RCint, 6, 59.1 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Context |
| RCint, 6, 67.2 |
| tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Context |
| RCint, 6, 70.1 |
| cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ / | Context |
| RCint, 6, 85.1 |
| sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ / | Context |
| RCint, 8, 10.1 |
| same gandhe tu rogaghno dviguṇe rājayakṣmanut / | Context |
| RCint, 8, 46.2 |
| rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam / | Context |
| RCint, 8, 117.0 |
| dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Context |
| RCint, 8, 197.1 |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Context |
| RCint, 8, 197.1 |
| rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam / | Context |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Context |
| RCūM, 13, 9.2 |
| mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam // | Context |
| RCūM, 13, 20.2 |
| tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam // | Context |
| RCūM, 13, 22.2 |
| sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ // | Context |
| RCūM, 13, 41.2 |
| tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam // | Context |
| RCūM, 15, 62.1 |
| kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Context |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Context |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context |
| RCūM, 16, 76.1 |
| samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ / | Context |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Context |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Context |
| RCūM, 16, 94.2 |
| dviguṇatriguṇāṃśābhyāṃ tathā pañcaguṇāṃśataḥ // | Context |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Context |
| RHT, 15, 15.1 |
| samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / | Context |
| RHT, 15, 15.2 |
| kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // | Context |
| RHT, 15, 15.2 |
| kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // | Context |
| RHT, 16, 9.2 |
| sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // | Context |
| RHT, 16, 30.2 |
| dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // | Context |
| RHT, 16, 36.1 |
| vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / | Context |
| RHT, 3, 12.1 |
| samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / | Context |
| RHT, 6, 9.2 |
| śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Context |
| RHT, 8, 10.2 |
| samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // | Context |
| RKDh, 1, 1, 234.2 |
| kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram / | Context |
| RKDh, 1, 1, 240.1 |
| saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ / | Context |
| RKDh, 1, 2, 58.0 |
| dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Context |
| RMañj, 6, 13.1 |
| syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / | Context |
| RMañj, 6, 28.2 |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Context |
| RMañj, 6, 63.2 |
| taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 89.2 |
| jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // | Context |
| RMañj, 6, 118.1 |
| eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / | Context |
| RMañj, 6, 166.1 |
| etāni samabhāgāni dviguṇo dīyate guḍaḥ / | Context |
| RMañj, 6, 174.0 |
| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Context |
| RPSudh, 1, 73.1 |
| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Context |
| RPSudh, 1, 116.1 |
| dviguṇe triguṇe caiva kathyate 'tra mayā khalu / | Context |
| RRÅ, R.kh., 2, 26.1 |
| rasaṃ gandhakatailena dviguṇena vimardayet / | Context |
| RRÅ, R.kh., 3, 29.2 |
| dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Context |
| RRÅ, R.kh., 8, 19.2 |
| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Context |
| RRÅ, R.kh., 8, 54.2 |
| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Context |
| RRÅ, R.kh., 8, 55.2 |
| pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ // | Context |
| RRÅ, R.kh., 8, 62.1 |
| tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / | Context |
| RRÅ, V.kh., 10, 25.2 |
| samena jārayetsūtaṃ dviguṇena tu sārayet // | Context |
| RRÅ, V.kh., 12, 15.2 |
| pūrvavat sāraṇāyantre bījena dviguṇena vai // | Context |
| RRÅ, V.kh., 14, 57.2 |
| śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // | Context |
| RRÅ, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Context |
| RRÅ, V.kh., 18, 65.2 |
| jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt // | Context |
| RRÅ, V.kh., 18, 66.1 |
| tato raṃjakabījāni dviguṇaṃ tasya jārayet / | Context |
| RRÅ, V.kh., 18, 80.1 |
| kāṃtatārāradrutayo dviguṇāḥ samukhe rase / | Context |
| RRÅ, V.kh., 18, 109.1 |
| dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ / | Context |
| RRÅ, V.kh., 18, 115.2 |
| pūrvavajjāraṇā kāryā dviguṇenānusārayet // | Context |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Context |
| RRÅ, V.kh., 20, 47.1 |
| rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 20, 105.2 |
| eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // | Context |
| RRÅ, V.kh., 6, 102.2 |
| punardviguṇahemnā tu triguṇena tataḥ punaḥ // | Context |
| RRÅ, V.kh., 9, 2.1 |
| ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Context |
| RRS, 11, 82.1 |
| harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau / | Context |
| RRS, 11, 109.1 |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Context |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Context |
| RSK, 2, 55.1 |
| athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ / | Context |
| ŚdhSaṃh, 2, 11, 5.1 |
| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Context |
| ŚdhSaṃh, 2, 11, 29.2 |
| tata uddhṛtya patrāṇi lepayeddviguṇena ca // | Context |
| ŚdhSaṃh, 2, 11, 48.2 |
| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Context |
| ŚdhSaṃh, 2, 11, 100.2 |
| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 89.1 |
| piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet / | Context |
| ŚdhSaṃh, 2, 12, 97.2 |
| tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 114.2 |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Context |
| ŚdhSaṃh, 2, 12, 175.2 |
| samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam // | Context |
| ŚdhSaṃh, 2, 12, 185.1 |
| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Context |