| ÅK, 1, 25, 29.2 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // | Context | 
	| ÅK, 1, 25, 44.1 | 
	|   guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam / | Context | 
	| ÅK, 1, 25, 61.2 | 
	|   palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // | Context | 
	| ÅK, 1, 26, 197.2 | 
	|   viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Context | 
	| ÅK, 2, 1, 114.2 | 
	|   andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // | Context | 
	| ÅK, 2, 1, 136.1 | 
	|   ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / | Context | 
	| BhPr, 1, 8, 205.2 | 
	|   guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context | 
	| BhPr, 2, 3, 104.1 | 
	|   guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Context | 
	| BhPr, 2, 3, 255.2 | 
	|   guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context | 
	| RAdhy, 1, 189.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Context | 
	| RArṇ, 10, 34.1 | 
	|   ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context | 
	| RArṇ, 10, 34.1 | 
	|   ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context | 
	| RArṇ, 11, 187.2 | 
	|   strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 12, 188.2 | 
	|   brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / | Context | 
	| RArṇ, 12, 200.1 | 
	|   daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Context | 
	| RArṇ, 13, 18.1 | 
	|   mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Context | 
	| RArṇ, 13, 25.1 | 
	|   śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Context | 
	| RArṇ, 14, 50.1 | 
	|   bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context | 
	| RArṇ, 14, 60.2 | 
	|   guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Context | 
	| RArṇ, 14, 152.2 | 
	|   guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Context | 
	| RArṇ, 14, 161.1 | 
	|   kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Context | 
	| RArṇ, 15, 36.2 | 
	|   melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Context | 
	| RArṇ, 15, 46.2 | 
	|   tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context | 
	| RArṇ, 15, 53.2 | 
	|   śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate // | Context | 
	| RArṇ, 15, 59.1 | 
	|   tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / | Context | 
	| RArṇ, 16, 84.1 | 
	|   hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Context | 
	| RArṇ, 16, 84.2 | 
	|   tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Context | 
	| RArṇ, 16, 108.2 | 
	|   snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Context | 
	| RArṇ, 4, 47.1 | 
	|   viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Context | 
	| RArṇ, 5, 16.2 | 
	|   śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca / | Context | 
	| RArṇ, 5, 41.0 | 
	|   guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam // | Context | 
	| RArṇ, 6, 15.1 | 
	|   tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Context | 
	| RArṇ, 7, 116.2 | 
	|   guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ // | Context | 
	| RArṇ, 8, 25.2 | 
	|   cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Context | 
	| RArṇ, 8, 28.2 | 
	|   guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Context | 
	| RArṇ, 8, 35.2 | 
	|   guñjāṭaṅkaṇayogena sarvasattveṣu melanam // | Context | 
	| RArṇ, 9, 16.2 | 
	|   devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Context | 
	| RCint, 3, 63.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Context | 
	| RCint, 3, 193.2 | 
	|   sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context | 
	| RCint, 3, 194.1 | 
	|   guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context | 
	| RCint, 3, 200.1 | 
	|   guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context | 
	| RCint, 4, 9.1 | 
	|   ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca / | Context | 
	| RCint, 6, 64.1 | 
	|   madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā / | Context | 
	| RCint, 6, 67.1 | 
	|   yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Context | 
	| RCint, 7, 33.2 | 
	|   yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RCint, 7, 48.2 | 
	|   guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // | Context | 
	| RCint, 8, 48.2 | 
	|   guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / | Context | 
	| RCint, 8, 50.2 | 
	|   tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Context | 
	| RCint, 8, 195.2 | 
	|   guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context | 
	| RCint, 8, 207.2 | 
	|   niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Context | 
	| RCūM, 10, 28.2 | 
	|   kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / | Context | 
	| RCūM, 10, 60.2 | 
	|   kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Context | 
	| RCūM, 10, 69.1 | 
	|   kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Context | 
	| RCūM, 10, 126.1 | 
	|   aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Context | 
	| RCūM, 10, 138.1 | 
	|   guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Context | 
	| RCūM, 13, 45.2 | 
	|   guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam // | Context | 
	| RCūM, 13, 49.1 | 
	|   guñjāmitaṃ bhajedenaṃ ramyaṃ vajrarasāyanam / | Context | 
	| RCūM, 13, 56.1 | 
	|   nihanti sakalānrogānguñjāmātraṃ niṣevitam / | Context | 
	| RCūM, 13, 71.1 | 
	|   ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam / | Context | 
	| RCūM, 14, 23.1 | 
	|   etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context | 
	| RCūM, 14, 75.1 | 
	|   etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context | 
	| RCūM, 14, 209.1 | 
	|   bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context | 
	| RCūM, 14, 214.2 | 
	|   tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Context | 
	| RCūM, 16, 35.1 | 
	|   yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context | 
	| RCūM, 16, 41.1 | 
	|   dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context | 
	| RCūM, 16, 42.1 | 
	|   guñjāmātro rasendro'yam arkavāriniṣevitam / | Context | 
	| RCūM, 16, 89.2 | 
	|   sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Context | 
	| RCūM, 4, 32.1 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Context | 
	| RCūM, 4, 46.1 | 
	|   guḍagugguluguñjājyasāraghaiḥ parimardya tat / | Context | 
	| RCūM, 4, 63.2 | 
	|   palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Context | 
	| RCūM, 9, 15.2 | 
	|   rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // | Context | 
	| RCūM, 9, 25.1 | 
	|   tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā / | Context | 
	| RCūM, 9, 30.1 | 
	|   guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ / | Context | 
	| RHT, 10, 15.2 | 
	|   ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // | Context | 
	| RHT, 11, 13.2 | 
	|   dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context | 
	| RHT, 15, 13.1 | 
	|   iti baddho rasarājo guñjāmātropayojito nityam / | Context | 
	| RKDh, 1, 1, 218.1 | 
	|   viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Context | 
	| RKDh, 1, 2, 63.1 | 
	|   ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ / | Context | 
	| RKDh, 1, 2, 63.1 | 
	|   ṣaḍyavairekaguñjā syāt ṣaḍguñjāś caikamāṣakaḥ / | Context | 
	| RMañj, 2, 38.1 | 
	|   ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / | Context | 
	| RMañj, 4, 19.2 | 
	|   yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RMañj, 6, 10.2 | 
	|   dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Context | 
	| RMañj, 6, 15.2 | 
	|   guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Context | 
	| RMañj, 6, 31.2 | 
	|   guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Context | 
	| RMañj, 6, 39.1 | 
	|   raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / | Context | 
	| RMañj, 6, 46.2 | 
	|   dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Context | 
	| RMañj, 6, 56.1 | 
	|   dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Context | 
	| RMañj, 6, 61.1 | 
	|   guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context | 
	| RMañj, 6, 63.2 | 
	|   taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Context | 
	| RMañj, 6, 72.2 | 
	|   nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context | 
	| RMañj, 6, 77.2 | 
	|   śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Context | 
	| RMañj, 6, 79.2 | 
	|   khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context | 
	| RMañj, 6, 81.1 | 
	|   sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context | 
	| RMañj, 6, 83.3 | 
	|   guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context | 
	| RMañj, 6, 90.1 | 
	|   vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context | 
	| RMañj, 6, 92.1 | 
	|   guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Context | 
	| RMañj, 6, 94.2 | 
	|   pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Context | 
	| RMañj, 6, 104.2 | 
	|   guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // | Context | 
	| RMañj, 6, 132.1 | 
	|   dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Context | 
	| RMañj, 6, 139.2 | 
	|   tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Context | 
	| RMañj, 6, 157.2 | 
	|   mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Context | 
	| RMañj, 6, 169.2 | 
	|   guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| RMañj, 6, 169.2 | 
	|   guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| RMañj, 6, 173.2 | 
	|   guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Context | 
	| RMañj, 6, 175.2 | 
	|   saptaguñjāmitaṃ khādedvardhayecca dine dine // | Context | 
	| RMañj, 6, 176.1 | 
	|   guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / | Context | 
	| RMañj, 6, 183.2 | 
	|   dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context | 
	| RMañj, 6, 207.2 | 
	|   guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Context | 
	| RMañj, 6, 211.2 | 
	|   guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context | 
	| RMañj, 6, 211.2 | 
	|   guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context | 
	| RMañj, 6, 238.2 | 
	|   dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Context | 
	| RMañj, 6, 299.1 | 
	|   dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context | 
	| RMañj, 6, 305.2 | 
	|   pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Context | 
	| RMañj, 6, 316.2 | 
	|   vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Context | 
	| RMañj, 6, 321.2 | 
	|   lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Context | 
	| RMañj, 6, 335.1 | 
	|   ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Context | 
	| RMañj, 6, 342.2 | 
	|   dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Context | 
	| RMañj, 6, 344.1 | 
	|   icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context | 
	| RPSudh, 2, 53.2 | 
	|   tato guñjārasenaiva śvetavṛścīvakasya ca // | Context | 
	| RPSudh, 5, 34.2 | 
	|   nīlīguṃjāvarāpathyāmūlakena subhāvayet // | Context | 
	| RPSudh, 5, 37.2 | 
	|   lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // | Context | 
	| RPSudh, 5, 46.1 | 
	|   kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Context | 
	| RRÅ, R.kh., 3, 17.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam // | Context | 
	| RRÅ, R.kh., 7, 43.2 | 
	|   ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Context | 
	| RRÅ, V.kh., 10, 78.1 | 
	|   devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 13, 5.1 | 
	|   guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / | Context | 
	| RRÅ, V.kh., 13, 24.0 | 
	|   aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet // | Context | 
	| RRÅ, V.kh., 13, 68.1 | 
	|   guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / | Context | 
	| RRÅ, V.kh., 13, 83.1 | 
	|   viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Context | 
	| RRÅ, V.kh., 13, 85.2 | 
	|   guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam / | Context | 
	| RRÅ, V.kh., 13, 95.1 | 
	|   guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam / | Context | 
	| RRÅ, V.kh., 16, 95.1 | 
	|   suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / | Context | 
	| RRÅ, V.kh., 16, 98.1 | 
	|   suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / | Context | 
	| RRÅ, V.kh., 17, 28.1 | 
	|   dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu / | Context | 
	| RRÅ, V.kh., 17, 60.1 | 
	|   eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 18, 6.1 | 
	|   vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 18, 11.1 | 
	|   mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Context | 
	| RRÅ, V.kh., 19, 138.1 | 
	|   mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Context | 
	| RRÅ, V.kh., 19, 139.2 | 
	|   mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam / | Context | 
	| RRÅ, V.kh., 2, 11.1 | 
	|   madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam / | Context | 
	| RRÅ, V.kh., 2, 17.2 | 
	|   guñjā kośātakī nīlī ākhukarṇī triparṇikā // | Context | 
	| RRÅ, V.kh., 20, 95.2 | 
	|   nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Context | 
	| RRÅ, V.kh., 4, 24.2 | 
	|   dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 5, 27.1 | 
	|   evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Context | 
	| RRÅ, V.kh., 5, 34.1 | 
	|   guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / | Context | 
	| RRÅ, V.kh., 6, 87.1 | 
	|   brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam / | Context | 
	| RRÅ, V.kh., 6, 94.1 | 
	|   ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet / | Context | 
	| RRÅ, V.kh., 7, 41.2 | 
	|   mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // | Context | 
	| RRÅ, V.kh., 8, 1.1 | 
	|   kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context | 
	| RRÅ, V.kh., 8, 132.1 | 
	|   guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / | Context | 
	| RRÅ, V.kh., 9, 2.1 | 
	|   ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam / | Context | 
	| RRÅ, V.kh., 9, 42.1 | 
	|   karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / | Context | 
	| RRÅ, V.kh., 9, 42.2 | 
	|   caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Context | 
	| RRS, 10, 90.1 | 
	|   tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā / | Context | 
	| RRS, 10, 96.1 | 
	|   guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ / | Context | 
	| RRS, 11, 3.1 | 
	|   ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context | 
	| RRS, 11, 3.1 | 
	|   ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context | 
	| RRS, 11, 3.2 | 
	|   ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / | Context | 
	| RRS, 11, 5.2 | 
	|   ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Context | 
	| RRS, 11, 6.1 | 
	|   syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Context | 
	| RRS, 2, 44.1 | 
	|   kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / | Context | 
	| RRS, 2, 70.1 | 
	|   bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Context | 
	| RRS, 2, 72.1 | 
	|   kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Context | 
	| RRS, 2, 84.1 | 
	|   guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Context | 
	| RRS, 2, 88.1 | 
	|   eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Context | 
	| RRS, 2, 160.2 | 
	|   aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Context | 
	| RRS, 5, 19.1 | 
	|   etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context | 
	| RRS, 8, 29.1 | 
	|   guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam / | Context | 
	| RSK, 2, 56.1 | 
	|   samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 77.1 | 
	|   piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 20.1 | 
	|   guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 63.1 | 
	|   ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 93.2 | 
	|   svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // | Context | 
	| ŚdhSaṃh, 2, 12, 111.1 | 
	|   piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Context | 
	| ŚdhSaṃh, 2, 12, 115.2 | 
	|   deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Context | 
	| ŚdhSaṃh, 2, 12, 118.2 | 
	|   guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| ŚdhSaṃh, 2, 12, 118.2 | 
	|   guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| ŚdhSaṃh, 2, 12, 129.1 | 
	|   saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Context | 
	| ŚdhSaṃh, 2, 12, 132.1 | 
	|   pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Context | 
	| ŚdhSaṃh, 2, 12, 140.1 | 
	|   dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 142.2 | 
	|   triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Context | 
	| ŚdhSaṃh, 2, 12, 147.2 | 
	|   guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Context | 
	| ŚdhSaṃh, 2, 12, 151.2 | 
	|   raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 164.1 | 
	|   triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / | Context | 
	| ŚdhSaṃh, 2, 12, 166.1 | 
	|   sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / | Context | 
	| ŚdhSaṃh, 2, 12, 168.1 | 
	|   muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Context | 
	| ŚdhSaṃh, 2, 12, 191.1 | 
	|   nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām / | Context | 
	| ŚdhSaṃh, 2, 12, 193.2 | 
	|   guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut // | Context | 
	| ŚdhSaṃh, 2, 12, 199.2 | 
	|   dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Context | 
	| ŚdhSaṃh, 2, 12, 226.1 | 
	|   vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Context | 
	| ŚdhSaṃh, 2, 12, 247.1 | 
	|   raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Context |