| ÅK, 1, 25, 101.1 |
| uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / | Context |
| ÅK, 2, 1, 289.1 |
| śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / | Context |
| RAdhy, 1, 46.2 |
| tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ // | Context |
| RAdhy, 1, 50.2 |
| mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca // | Context |
| RAdhy, 1, 55.2 |
| sūkṣmadoṣā vilīyate mūrchitotthitapātane // | Context |
| RAdhy, 1, 71.1 |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Context |
| RAdhy, 1, 402.1 |
| yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ / | Context |
| RArṇ, 11, 105.2 |
| ātmānamutthitaṃ paśyet divyatejomahābalam // | Context |
| RArṇ, 12, 301.1 |
| yaḥ pibet prātarutthāya śailāmbuculukatrayam / | Context |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Context |
| RArṇ, 7, 63.2 |
| kṣīrābdhimathane caitadamṛtena sahotthitam / | Context |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Context |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Context |
| RCint, 6, 66.1 |
| gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet / | Context |
| RCūM, 15, 41.1 |
| sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ / | Context |
| RCūM, 15, 46.1 |
| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / | Context |
| RMañj, 4, 30.1 |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Context |
| RMañj, 6, 1.1 |
| kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / | Context |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Context |
| RPSudh, 6, 46.1 |
| vahninā svedayedrātrau prātarutthāya mardayet / | Context |
| RRÅ, R.kh., 2, 29.2 |
| saptadhā sūtakaṃ tena kuryāddhamanam utthitam // | Context |
| RRÅ, R.kh., 3, 27.2 |
| marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ // | Context |
| RRÅ, V.kh., 11, 19.1 |
| jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / | Context |
| RRÅ, V.kh., 11, 19.2 |
| athavā pātanāyantre pācanādutthito bhavet / | Context |
| RRÅ, V.kh., 15, 72.1 |
| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Context |
| RRÅ, V.kh., 19, 14.3 |
| bhavanti puṣparāgāste yathā khanyutthitāni ca // | Context |
| RRÅ, V.kh., 5, 55.1 |
| drāvayitvā kṣipettaile putrajīvotthite punaḥ / | Context |
| RRS, 3, 9.2 |
| kṣīrābdhimathane caitadamṛtena sahotthitam // | Context |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Context |