| RAdhy, 1, 213.2 |
| narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam // | Context |
| RAdhy, 1, 221.2 |
| hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Context |
| RArṇ, 6, 49.2 |
| kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Context |
| RCūM, 14, 89.1 |
| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / | Context |
| RPSudh, 1, 128.2 |
| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // | Context |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Context |
| RPSudh, 4, 6.1 |
| parvate bhūmideśeṣu khanyamāneṣu kutracit / | Context |
| RPSudh, 4, 22.1 |
| bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam / | Context |
| RRĂ…, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Context |